SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [५५३ ] गाथा ॥१-३२|| दीप अनुक्रम [२०४ -६४३] श्रीस्थाना #सूत्र वृत्तिः ॥ ३९७ ॥ "स्थान" - अंगसूत्र - ३ (मूलं + वृत्तिः ) उद्देशक [-1. Education intimational स्थान [७], गयित इत्येवमेकोनपञ्चाशत्तानाः सप्ततन्त्रीकायां वीणायां भवन्तीति एवमेकतन्त्रीकायां त्रितन्त्रीकायां च कण्ठेनापि गीयमाना एकोनपञ्चाशदेवेति । अनन्तरं गानतो लौकिकः कायक्लेस उक्तोऽधुना लोकोत्तरं तमेवाहसविधे कायकिलेसे पण्णत्ते, तं०-ठाणातिते उकुदुयासणिते पडिमठाती वीरासगिते सजिते दंडाविते गंडसाती ( सू० ५५४) जंबुद्दीवे २ सत्त वासा पं० [सं० भरहे एरखते है बते हेरन्नवते हरिवासे रम्मगवासे महाविदेद्दे। जंबुदीवे २ सत्त वासहरपव्यता पं० तं० - चुहिमवंते महाहिमवंते नमः नीलवंते रुप्पी सिहरी मंदरे । जंबुद्दीवे २ सत्त महानदीओ पुरत्थामिमुहीओ लवणसमुद्दे समप्पेंति, तं नाग रोहिता हिरी सीता णरकंता सुवण्णकूला रत्ता । जंबुदीवे २ सत्त महानतीओ पचत्थाभिमुहीओ लवणसमुदं समुपैति नं सिंधू रोहितंसा हरिकंता सीतोदा णारीकंता रुपकूला रक्तवती । धायइसंडदीवपुरच्छिम णं सत्त वासा पं० १०- भरहे जाव महाविदेद्दे, धायइसंडदीवपुरच्छिमे णं सच वासहरपब्वता पं० [सं० चुतहिमवंते जाब मंदरे, धायसंडदीवपुर० सत्त महानतीओ पुरच्छामिमुहीतो कालोयसमुद्द समप्पेंति, तं०-गंगा जाव रत्ता, धायइसंडदीवपुरच्छिमज्झेणं सत्त महानतीओ पञ्चत्थाभिमुहीओ लवणसमुद्द समप्र्पेति, सं०-सिंधू जाव रत्तवती, धायइसंडदीवे पञ्चस्थिम णं मत्त वासा एवं चैव, णवरं पुरस्थामिमुहीओ लवणसमुदं खमप्र्मेति पञ्चत्थाभिमुद्दाओ कालोदं, सेसं तं वेब, पुक्खवरोध पुरच्छिमद्धे णं सत्त वासा तद्देव, णवरं पुरस्थाभिमुहीओ पुक्खरोदं समुद्धं समप्र्पति पञ्चत्थामिमुहीतो कालोदं समुदं समप्पैति, सेसं तं चैव एवं पञ्चत्थिमद्धेवि, नवरं पुरत्थामिमुहीओ कालोवं समुदं सम० पचत्याभिमुद्दीओ पुक्खरोदं समप्पेंति, सव्वत्थ वासा वासहरपञ्चता णतीतो य मूलं [ ५५३] + गाथा १-३२ ---------- For Fans Only ~ 797 ~ ७ स्थाना० उद्देशः १ स्वरप्रकरणं सू० ५५३ ॥ ३९७ ॥ [०३] मुनि दीपरत्नसागरेण संकलित .... ..आगमसूत्र [०३], अंग सूत्र "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, सप्तमे स्थाने न किंचित् उद्देशकः वर्तते www.pincibrary.o
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy