SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [ ५४१] दीप अनुक्रम [५९२] “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) उद्देशक [-], स्थान [७], मूलं [ ५४१] अथ सप्तमस्थानकम् व्याख्यातं षष्ठमध्ययनमधुना सप्तममारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने षट्सयोपेताः पदार्थाः प्ररूपिताः, इह तु त एव सप्तसङ्ख्योपेताः प्ररूप्यन्त इत्येवंसम्बन्धस्यास्य चतुरनुयोगद्वारस्येदमादिसूत्रम् विहे गणावकमणे पं० तं सव्वधम्मा रोतेनि १ एगतिता रोएम एगइया णो रोपनि २ सव्वधम्मा वितिगिच्छामि ३ एगतिया वितिगच्छामि एगतिया नो वितिमिच्छामि ४ सव्वधम्मा जुगुणामि ५ एगविया जुडुणामि एगतिया णो जुहुणामि ६ इच्छामि णं भंते! एगहविहारपडिमं उनसंपचित्ता णं बिहरितते ७ ( सू० ५४१) 'सत्तविहे 'त्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः - अनन्तरसूत्रे पुद्गलाः पर्यायत उक्ताः, इह तु पुद्गलविशेषाणामेव क्षयोपशमतो योऽनुष्ठानविशेषो जीवस्य भवति तस्य सप्तविधत्वमुच्यते इत्येवंसम्बन्धस्यास्य व्याख्या, संहिता! दिस्तु तत्क्रमः प्रतीत एव, नवरं सप्तविधं सप्तप्रकारं प्रयोजनभेदेन भेदात् गणाद्-गच्छादपक्रमणं - निर्ममो गणापत्रमणं प्रज्ञप्तं तीर्थकरादिभिः, तद्यथा-सर्व्वान् 'धर्मान्' निर्जराहेतून् श्रुतभेदान् सूत्रार्थोभयविषयान् अपूर्वग्रहणवि For First Use Only मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३] अथ सप्तमं स्थानं आरभ्यते ~764~ janyr "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy