SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [६], उद्देशक [-], मूलं [५१५] (०३) प्रत सूत्रांक [५१५] दीप अनुक्रम सं निरया सेढी सीमंतगस्स बोद्धन्वा । पुच्चुत्तरेण नियमा एवं सेसासु विदिसासु ॥२॥ एकको ये दिसासु मन्झे नि-II रओ भवेऽपइट्ठाणो । विदिसानिरयविरहियं तं पयरं पंचगं जाण ॥३॥" [एकोमपंचाग्निरयाणां श्रेणिः सीमन्तकस्य पूर्वस्या उत्तरस्यामपरस्यां दक्षिणतश्च बोद्धव्या ॥१॥ सीमन्तकस्य पूर्वोत्तरस्यां अष्टचत्वारिंशतो नरकाणी श्रेणिनियमाद् बोद्धव्या एवं शेषास्वपि विदिशासु ॥२॥ विश्वकैको मध्ये च अप्रतिष्ठानो निरयवासो भवेत् विदिनरकविरहित तनस्तरं पंचमय जानीहि ॥३॥] सीमन्तकस्य च पूर्वादिषु विक्षु सीमन्तकप्रभादयो नरका भवन्ति, तदुक्तम्"सीमंतकप्पभो खलु निरओ सीर्मतगस्स पुग्येण । सीमंतगमज्झिमओ उत्तरपासे मुणेयब्बो ॥१॥ सीमंतावत्तो पुण | निरओ सीमंतगस्स अवरेणं । सीमंतगावसिट्ठो दाहिणपासे मुणेयच्चो ॥२॥” इति, [ सीमन्तकप्रभा खलु निरयः सीमन्तकस्य पूर्वस्यां सीमन्तकमध्यमः उत्तरपार्चे ज्ञातव्यः ॥ १॥ सीमन्तावतः पुननिरयः सीमन्तकस्यापरखां सीमन्तकावशिष्टो दक्षिणपाचे ज्ञातव्यः॥२॥] ततः पूर्वादिषु चतसृषु दिक्षु सीमन्तकापेक्षया तृतीयादयः प्रत्येकमाव-5 |लिकासु क्लियादयो नरका भवन्तीति, एवं चैते लोलादयः पडप्यावलिकागतानां मध्ये अधीता विमाननरकेन्द्रका ये अन्धे, यतस्तत्रोक्तम्-"लोले तह लोलुए चेव" इति, [लोलस्तथा लोलुपश्चैव एतौ चावलिकाया: पर्यनितमी तथा 'उदहे च निद्दडे'त्ति [उद्दग्धश्चैव निर्दग्धः] एतौ सीमन्तकप्रभाविंशतितमैकविंशाविति, तथा 'जरए तह पेय पजरए'त्ति [जरकस्तथैव प्रजरकः] पश्चत्रिंशत्तमषट्त्रिंशत्तमौ, केवल लोलो लोलुप इत्येवं शुद्धपदैः सर्वनरकाणां पूर्वावलिकायामेवाभिलापः, उत्तरदिगाद्यावलिकासु पुनरेभिरेव सविशेषैर्नामभिर्नरका अभिलप्यन्ते, तद्यथा-उत्तरायां [५६६]] - 12 JABERatinintimation wranjanatarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] “स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~ 736~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy