________________
आगम
(०३)
प्रत
सूत्रांक
[ ४१५ ]
दीप
अनुक्रम
[४५३]
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः)
मूलं [ ४१५]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
स्थान [५], उद्देशक [२], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ]
पवेसेा ४ बहिता व णं आरामगयं वा उखाणगयं रायतेवरजणो सम्बतो समता संपरिक्खिवित्ता णं निवेसिज्जा । इथेतेहिं पंचहि ठाणेहिं समणे निम्गंधे जाव णातिक्रमइ ( सू० ४१५ )
नाइकमति आज्ञामाचारं घेति, नगरं स्यात् भवेत् सर्वतः सर्वासु दिक्षु समन्ताद्-विदिक्षु, अथवा सर्वतः किमुक्तं भवति ? - समन्तादिति, गुप्तं प्राकारवेष्टितत्वात् गुप्तद्वारं द्वाराणां स्थगितत्वात् श्राम्यन्ति तपस्यन्तीति श्रमणाः मा व धीरिति प्रवृत्तिर्येषा ते माहनाः-उत्तरगुणमूलगुणवन्तः संयता इत्यर्थः अथवा श्रमणाः - शाक्यादयः माहना - ब्राह्मणा 'नो संचाएन्ति'ति न शक्नुवन्ति, भक्ताय पानाय वा निष्क्रमितुं वा निर्गन्तुं नगरात् तद्बहिर्भिक्षाकुलेषु भिक्षित्वा तथैव प्रवेष्टुं चेति, ततस्तेषां श्रमणादीनां प्रयोजने विज्ञापनाय राज्ञोऽन्तःपुरस्थस्य प्रमाणभूतराज्ञ्या वा राजान्तःपुरमनुप्रविशेद्, इह च शाक्यादीनां प्रयोजने यद्राज्ञो विज्ञापनं तदपवादापवादरूपं, असंयताविरतत्वात्तेषां एतच्च किञ्चिदात्यन्तिकं सङ्घादिप्रयोजन मवलम्बमानानां भवतीति समवसेयमित्येकं, तथा कृतप्रयोजनैः प्रतिहियते प्रतिनीयते यत्तत्प्रतिहारम योजनत्वात् प्रातिहारिकं पीठं पट्टादिकं फलकं-अवष्टम्भफलकं शय्या-सर्वाङ्गीणा फलकादिरूपा संस्तारको - लघुतरोऽथवा शय्या शयनं तदर्थः संस्तारकः शय्यासंस्तारको द्वन्द्वैकवद्भावात् पीठफलकशय्यासंस्तारकं 'पचप्पिणमाणे 'ति आर्षत्वात् प्रत्यर्पयितुं तत्प्रविशेत् यस्माद् यदानीतं तत्तत्रैव निक्षेशव्यमिति कृत्वेति द्वितीयं, हयादेर्दुष्टादागच्छतो भीत इति तृतीयं पर:--आत्मव्यतिरिक्तः 'सहस'त्ति अकस्मात् 'बलस'त्ति बलेन हठात् सकारस्त्वागमिको बाहौ गृहीस्वेति चतुर्थे, 'बहिया व'त्ति नगरादेर्बहिरारामगतं वा उद्यानगतं वा निर्मन्थं तत्र आरामो विविधपुष्पजात्युपशोभित
For Palata Use On
~ 626~
Janurary org