________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [१], मूलं [४०४]
(०३)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
25
प्रत सूत्रांक [४०४] दीप अनुक्रम [४३८]
कुंजराणिताधिपई दामट्टी उसभाणिताधिपती माढरो रधाणिताधिपती, ईसाणस्स णं देविदस्स देवरलो पंच संगामिया अणिता जाव पायत्ताणिते पीडाणिए कुंजराणिए उसमाणिए रधाणिते, लहुपरजामे पायत्ताणिताधिवती महावाऊ आसराया पीढाणियाहिबई पुष्फदते हत्थिराया कुंजराणियाहिवती महादामड़ी उसभाणियाहिबई महामावरे रथाणिवाहियती, जधा समस्स तहा सव्वेसि दाहिणिलाणं जाव आरणस्स जधा ईसाणस्स तहा सम्बोसि उत्तरिलाणं आप अभुतस्स (सू०४०४) सफरस गं देविंदस्स देवरनो अब्भतरपरिसाए देवाणं पंच पलिओषमाई ठिती पं०, ईसाणरस णं देविंदस्स देवरो अम्भंतरपरिसाते देवीणं पंच पलिओवमाई ठिती पं०, (स०४०५) सुगमश्चार्य, नवरं ज्योतींषि-विमानविशेषास्तेषु भवा ज्योतिष्का इति, तथा दीव्यन्ति-क्रीडादिधर्मभाजो भवन्ति | दीव्यन्ते वा-स्तूयन्ते ये ते देवाः, भव्या-भाविदेवपर्याययोग्या अत एव द्रव्यभूताः ते च ते देवाश्चेति भव्यद्रव्यदेवाः-वैमानिकादि ४, देवत्वेनानन्तरभवे ये उत्पत्स्यन्त इत्यर्थः, नराणां देवा नरदेवाश्चक्रवर्तिन इत्यर्थः, धर्मप्रधाना देवा धर्मदेवा:-चारित्रवन्तो देवानां मध्ये अतिशयवन्तो देवाः देवाधिदेवाः-अहेन्तः भावदेवा-देवायुष्काद्यनुभवन्तो वैमानिकादयः ४ इत्यर्थः । 'परितारण'त्ति वेदोदयप्रतीकारः, तत्र स्त्रीपुंसयोः कायेन परिचारणा-मैथुनप्रवृत्तिः कायपरिचा
रणा ईशानकल्पं यावद् , एवमन्यत्रापि समासः, नवरं स्पर्शेन तदुपरि द्वयोः ४ रूपेण द्वयोः ६ शब्देन द्वयो ८ मनसा &|चतुर्यु १२ अवेयकादिषु परिचारणैव नास्तीति । 'साझामिकाणि' सत्रामप्रयोजनानि, एतच्च गान्धर्वनाट्यानीकयोयंव
च्छेदार्थ विशेषणमिति, अनीकाधिपतयः-सैन्यमध्ये प्रधानाः पदात्यादयः, एवं पदातीना-पत्तीनां समूहः पादातं तदे
%
~608~