SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [१], मूलं [३९७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: A प्रत सूत्रांक [३९७] दीप अनुक्रम [४३१] इतश्च साधुधर्मभेदस्य बाह्यतपोविशेषस्य वृत्तिसङ्केपाभिधानस्य भेदाः 'उक्खिसचरए'इत्यादिना अभिधीयन्ते, तत्र उ-1. क्षिप्त-स्वप्रयोजनाय पाकभाजनादुदृतं तदर्थमभिग्रहविशेषाचरति-तद्गवेषणाय गच्चतीत्युक्षिप्तचरकः, एवं सर्वत्र, नवरं निक्षिप्त-अनुद्व अन्ते भवमान्त-भुक्तावशेष बल्लादि प्रकृष्टमान्तं प्रान्त-तदेव पर्युषितं, रूक्ष-निःस्नेहमिति, हा |च भावप्रत्ययप्रधानखेन उत्क्षिप्तपरकत्वमित्यादि द्रष्टव्यमेवमुत्तरत्रापि भावप्रधानता दृश्या, इह चाद्यौ भावाभिग्रहावि-1* तरे द्रव्याभिग्रहाः, यतोऽभाणि-"उक्खित्तमाइचरगा भावजुया खलु अभिग्गहा होति । गायंतो व रुयंतो जं देह निस-18 णमाई वा ॥१॥"[ उत्क्षिप्तादिघरकत्वादिका अभिग्रहा भावयुता भवंति । गायन् वा रुदन निषण्णादिळ यहदाति |॥१॥] तथा "लेबडमलेवर्ड वा अमुगं दवं च अज्ज घेच्छामि । अमुगेण उ दवेणं अह दव्वाभिग्गहो नाम ॥२॥" इति [ लेपकृदलेपकृवाऽमुकं द्रव्यं चाय ग्रहीष्यामि । अमुकेन तु द्रव्येणैष द्रव्याभिग्रहो नाम ॥१॥] पवमन्यत्रापि |विशेष ऊह्य इति, अज्ञातः-अनुपदर्शितस्वाजन्यर्द्धिमानजितादिभावः सन् चरति-भिक्षार्थमटतीत्यज्ञातचरकः, तथा 'अन्नइलायचरए'त्ति अन्नग्लानको दोषान्नभुगिति भगवतीटीप्पनके उक्तः, एवंविधः सन् , अथवा अन्नं विना ग्लायका-समुत्पन्नवेदनादिकारण एवेत्यर्थः अभ्यस्मै वा ग्लायकाय भोजनार्थं चरतीति अन्नग्लानकचरकोऽन्नग्लायकचरको-| |ऽन्यग्लायकचरको वा, कचित् पाठः 'अन्नवेल'त्ति तत्रान्यस्यां-भोजनकालापेक्षयाऽऽद्यावसानरूपायां वेलायां-समये चिरतीत्यादि दृश्य, अयं च कालाभिग्रह इति, तथा मौनं-मौनव्रतं तेन चरति मौनचरकः, तथा संसृष्टेन-खरण्टिते नेत्यर्थो हस्तभाजनादिना दीयमानं 'कल्पिक' कल्पवत् कल्पनीयमुचितमभिग्रहविशेषाभकादि यस्य स संसृष्टकल्पिकः, SCAROSACANCCC REmainine Kunitarary.org ~598~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy