SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [४], मूलं [३४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीस्थानाजसूत्रवृत्तिः | पुष्करसं प्रत सूत्रांक [३४६] ॥२७॥ विधविवेकविकलतया महौदार्यात् प्रवचनप्रभावनादिकारणतो वा उभयस्वरूपोऽन्यस्तु दानादावप्रवृत्तिक इति १०,६ स्थाना० जनयिता मेघो यो वृष्ट्या धान्यमुगमयति, निम्मापयिता तु यो वृष्ट्यैव सफलता नयतीति ११, एवं मातापितरावपीति उद्देशः४ प्रसिद्धं, एवमाचार्योऽपि शिष्यं प्रत्युपनेतव्य इति १२, विवक्षितभरतादिक्षेत्रस्य प्रादृडादिकालस्य वा देशे आत्मनो वा देशेन वर्षतीति देशवर्षी १ यस्तु तयोः सर्वयोः सर्वात्मना वा वर्षति स सर्ववर्षी, अन्यस्तु क्षेत्रतो देशे कालतः वर्ताद्या सर्वत्रात्मनो वा सर्वः २, अथवा कालतो देशे क्षेत्रतः सर्वत्र ३ आत्मनो वा सर्वतः ४, अथवा आत्मनो देशेन क्षेत्रतः मेघपुरुषाः ५, कालतो वा सर्वत्र ६, अथवा क्षेत्रकालतो देशेन आत्मनः सर्वतः ७, अथवा क्षेत्रतो देशे, आत्मनो देशेन कालतः | सू० ३४७ सर्वत्र ८, अथवा कालतो देशे आत्मनो देशेन क्षेत्रतो न सर्वत्रे ९त्येवं नवभिर्विकल्पैर्वर्षति स देशवर्षी सर्ववीं चेति, करण्डकचतुर्थः सुज्ञान इति १३, राजा तु यो विवक्षितक्षेत्रस्य मेघवद्देश एव योगक्षेमकारितया प्रभवति स देशाधिपतिन सर्वाधिपतिः स च पल्लीपत्यादिः, यस्तु न पल्यादौ देशेऽन्यत्र तु सर्वत्र प्रभवति स सर्वाधिपतिर्न देशाधिपतिर्य- सू० ३४० स्तूभयत्र स उभयाधिपतिरथवा देशाधिपतिर्भूत्वा सर्वाधिपतियों भवति वासुदेवादिवत् स देशाधिपतिश्च सर्वाधिपति|श्चेति, चतुर्थो राज्यभ्रष्ट इति १४, पत्तारि मेहा पं० २०-गुक्खलसंबढ़ते पजुन्ने जीमूते जिम्हे, पुक्खलबट्टए णं महामेहे एगेण वासेणं दसवाससहस्साई भावेति, पजुने णं महामेहे एगेणं बासेणं दस वाससयाई भावेति, जीमूते ण महामेहे एोणं वासेणं दसवासाई भावेति, जिम्हे णं महामेहे बहहिं वासेहिं एग वासं भावेति वा ण वा भावेइ १५, (सू० ३४७) पत्तारि करंडगा पं० २७.॥ दीप पुरुषाः अनुक्रम [३६८] ~543~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy