SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [३], मूलं [३२७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीस्थाना- सूत्रवृत्तिः लोके प्रत सूत्रांक [३२७] ॥२५ ॥ | सू०३२९ दीप अनुक्रम [३४९] खलुङ्कः पश्चादाकीर्णों गुणवानिति चतुर्थः पूर्व पश्चादपि खलुक एवेति । आकीर्णो गुणवान आकीर्णतया-गुणवत्तया स्थाना विनयवेगादिभिरित्यर्थः, वहति-प्रवर्तते विहरतीति पाठान्तरं आकीर्णोऽन्य आरोहदोषेण खलुङ्कतया-गलितया वहति, उद्देशः अन्यस्तु खलुप: आरोहकगुणात् आकीर्णगुणतया वहति, चतुर्थः प्रतीतः, सूत्रद्वयेऽपि पुरुषा दान्तिका योज्याः, सूत्रे तु कचिन्नोक्ता, विचित्रत्वात् सूत्रगतेरिति, ५ जाति ४ कुल ३ बल २ रूप १ जयपदेषु दशभिर्द्विकसंयोगैर्दशैव | समा० प्रकन्धकदृष्टान्तचतुर्भङ्गीसूत्राणि, प्रत्येकं तान्येवानुसरन्ति सन्ति दश दार्टान्तिकपुरुषसूत्राणि भवन्तीति, नवरं जया सू० ३२८ पराभिभव इति, सिंहतया-ऊर्जवृत्त्या निष्कान्तो गृहवासात् तथैव च विहरति उद्यतविहारेणेति, शृगालतया-दीन- द्विशरीराम वृत्त्येति । पूर्व पुरुषाणामन्चादिभिर्जात्यादिगुणेन समतोक्काऽधुना अप्रतिष्ठानादीनां तामेव प्रमाणत आह पजारि लोगे समा ५००-अपइहाणे नरण १ जंबुद्दीवे दीवे २ पालते आणविमाणे ३ सम्वसिद्धे महाविमाणे ४, पत्तारि लोगे समा सपक्खि सपडिदिास पं० २०-सीमंतए नरए समयक्खेत्ते उडुविमाणे ईसीपम्भारा पुढवी, (सू० ३२८) पडलोगे णं चत्तारि निसरीरा पं० २०-पुढविकाइया आउ० वणस्सइ० घराला तसा पाणा, अहो लोगे णं चत्तारि विसरीरा पं० त०-एवं चेव, एवं तिरियलोएबि ४ (सू० ३२९) 'चत्सारी'त्यादि सूत्रद्वयं प्रायो व्याख्यातार्थ तथाप्युच्यते, अप्रतिष्ठानो नरकावासः सप्तम्यां नरकपृथिव्यां पञ्चाना कालादीनां नरकावासानां मध्यवर्ती, स च योजनलक्षं, पालक पालकदेवनिर्मितं सौधर्मेन्द्रसम्बन्धि यानञ्च तद्विमा-8॥२५०॥ नश्च यानाय पा-मनाय विमानं यानविमानं, नतु शाश्वतमिति, सर्वो|सिद्धं पञ्चानामनुत्तरविमानानां मध्यममितिबाट *CONOCOSUSK कर SAREarattunintenthnational ~503~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy