________________
आगम
(०३)
प्रत
सूत्रांक
[३२७]
दीप
अनुक्रम
[३४९]
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ २४९ ॥
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) स्थान [४], उद्देशक [3], मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र [०३], अंग सूत्र [०३ ]
ज्योतिः - सत्कर्मकारितयोज्ज्वलस्वभावस्त मोगलस्तथैव, अयं च सदाचारवान् अज्ञानी कारणान्तराद्वा रात्रिचर इति तृतीयः, चतुर्थः सुज्ञानः, अयञ्च सदाचारवान् ज्ञानी दिनचरो वेति । तथा तमस्तथैव 'तमबलपलज्जणे' त्ति तमो-मिथ्याज्ञानं अन्धकारं वा तदेव बलं तत्र वा अथवा तमसि उक्तरूपे बले च-सामर्थ्यं प्ररज्यते रतिं करोतीति तमोवलप्ररञ्जनः एवं ज्योतिर्बलप्ररञ्जनोऽपि, नवरं ज्योतिः - सम्यग्ज्ञानमादित्यादिप्रकाशो वेति, एवमितरावपि, इहापि त एव पूर्वसूत्रोक्ताः पुरुषविशेषाः प्ररञ्जनविशेषिताः द्रष्टव्याः, अथवा तमस्तथैवाप्रसिद्धो वा तमोबलेन-अन्धकारवलेन सञ्चरन् प्रलज्जते इति तमोवलप्रलज्जनः - प्रकाशचारी, एवमितरेऽपि, नवरं द्वितीयोऽन्धकारवारी तृतीयः प्रकाशचारी चतुर्थः ४ सू० १२७ कुतोऽपि कारणादन्धकारचार्येवेति, 'पज्जलणे'ति कचित्पाठः तत्राज्ञानबलेनान्धकारवलेन वा ज्ञानबलेन प्रकाशत्रलेन है। वा प्रज्वलति दर्पितो भवत्यवष्टम्भं करोति यः स तथेति । परिज्ञातानि ज्ञपरिज्ञया स्वरूपतोऽवगतानि प्रत्याख्यानप- से रिज्ञया च परिहृतानि कर्माणि - कृष्यादीनि येन स परिज्ञातकर्मा नो-न च परिज्ञाताः संज्ञा-आहारसंज्ञाद्या येन स परिज्ञातसंज्ञः, अभावितावस्थः प्रत्रजितः श्रावको वेत्येकः, परिज्ञातसंज्ञः सद्भावनाभावितत्वात् न परिज्ञातकर्म्मा कृष्याद्यनिवृत्तेः श्रावक इति द्वितीयः, तृतीयः साधुञ्चतुर्थोऽसंयत इति । परिज्ञातकर्मा - सावधकरणकारणानुमतिनिवृत्तः कृप्यादिनिवृत्तो वा न परिज्ञातगृहावासोऽप्रब्रजित इत्येकः, अभ्यस्तु परिज्ञातगृहावासो न त्यक्तारम्भो दुष्प्रत्रजित इति द्वितीयः तृतीयः साधुश्चतुर्थोऽसंयतः त्यक्तसंज्ञो विशिष्टगुणस्थानकत्वादत्यतगृहावासो गृहस्थत्वादेकः अन्यस्तु ॥ २४९ ॥ परिहृतगृहवासो यतित्वादभावितत्वान्न परिहृतसंज्ञः अन्य उभयथा अन्यो नोभयथेति । इहैव जन्मन्यर्थः - प्रयोजनं
Educatin internationa
For Pale Only
मूलं [ ३२७] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~ 501~
४ स्थाना०
उद्देशः ३ आत्मम्भरित्यादिचतुर्भयः