SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [३], मूलं [३२७] (०३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीस्थानाअसूनवृत्तिः प्रत सूत्रांक [३२७] ॥२४८॥ मेगे आइने पउभंगो, पत्तारि कंथगा पं० त०-आतिन्ने नाममेगे आतिनताते विहरति आइन्ने नाममेगे खलुकत्ताए ४ स्थाना० विहरति ४, एवामेव चत्तारि पुरिसजाना पं० सं०-आइन्ने नाममेगे आइन्नताए विहरइ, चउभंगो चत्तारि पकंथगा उद्देश ३ पं००-जातिसंपने नाममेगे णो कुलसंपन्ने ४, एवागेव चत्तारि पुरिसजाता पं० सं०-जातिसंपन्ने नाममेगे चत. आत्मम्भभंगो, चत्तारि कंथगा पं० सं०-जातिसंपन्ने नाममेगे णो बलसंपन्ने ४, एवामेव चत्तारि पुरिसजाता पं०२०-जा रित्वादितिसंपन्ने नाममेगे णो बलसंपण्णे ४, चत्तारि कंधगा पं० २०-जातिसंपन्ने णाममेगे णो रूवसंपन्ने ४, एवामेव चत्तारि चतुर्भमा पुरिसजाता पं० सं०-जातिसंपन्ने नाममेगे णो रूवसंपण्णे ४ चत्तारि कंथगा ५००--माइसंपन्ने णाममेगे णो सू०३२७ जयसंपणे ४ एवामेव चत्तारि पुरिसजाया पं० त०-जातिसंपन्ने ४, एवं कुलसंपन्नेण य बलसंपण्णेण त ४, कुलसंपन्नेण य रुवसंपण्णेण त ४ कुलसंपण्णेण त जयसंपन्नेण त ४ एवं बलसंपन्नेण त स्वसंपन्नेण त ४ बलसंपन्नेण त जयसंपण्णण त ४, सम्वत्थ पुरिसजाया पडिवक्खो, चत्तारि कंथगा पं० सं०-रूवसंपन्ने णाममेगे णो जयसंपन्ने ४ एवामेव चनारि पुरिसजाया पं० सं०-रूवसन्ने नाममेगे णो जयसंपन्ने ४ । चचारि पुरिसजाया पं० जहा-सीहत्ताते णाममेगे निक्खंते सीदत्ताते पिहरइ सीहत्ताते नाममेगे निक्षते सियालत्ताए विहरइ सीयालत्ताए नाममेगे निक्खते सीहत्ताए विहर सीयालप्ताए नाममेगे निक्खते सीयालत्ताए विहर (सू० ३२७) 'चत्तारी'त्यादि, आत्मानं विभर्ति-पुष्णातीत्यात्मम्भरिः प्राकृतत्वादायंभरे, तथा परं विभीति परम्भरिः, प्राकृत-IM॥२४८॥ वासरंभरे इति. तन्त्र प्रथमभंगे स्वार्थकारक एव, स च जिनकल्पिको, द्वितीयः परार्थकारक एव, स च भगवानहेन्, दीप अनुक्रम [३४९] ~ 499~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy