________________
आगम
(०३)
प्रत
सूत्रांक
[३१०]
टीप
अनुक्रम [३३२]
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ २३४ ॥
"स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः )
स्थान [४], उद्देशक [२]. मुनि दीपरत्नसागरेण संकलित .... ..आगमसूत्र [०३ ], अंग सूत्र [०३]
--------
-
Eaton International
प्रभृतीनां प्रतीत एव, अथवा मनःप्रभृतिभिरशनादेः साधुभ्यो दानं त्यागः, एवमुपकरणेन पात्रादिना भक्तादेस्तस्य वा त्याग उपकरणत्यागः, न विद्यते किञ्चन - द्रव्यजातमस्येत्यकिञ्चनस्तद्भावो अकिञ्चनता निष्परिग्रहतेत्यर्थः, सा च मनःप्र भृतिभिरुपकरणापेक्षया च भवतीति यथोक्तेति ॥ चतुःस्थानकस्य द्वितीयोदेशकः समाप्तः ॥
4333
व्याख्यातो द्वितीयोदेशकः, अथ तृतीय आरभ्यते, अस्य चायं पूर्वेण सहाभिसम्बन्धः, पूर्वत्र जीवक्षेत्रपर्याया उक्ताः, इह तु जीवपर्याया उच्यन्ते इत्येवंसम्बन्धस्यास्येदमादि सूत्रद्वयं
·
चारि रादीओ पं० तं पव्वयराती पुढविराती बालुबराती उद्गराती, एवामेव चडब्बिहे कोहे पं० [सं० पब्वयरातिसमाणे पुढविरातिसमाणे वालुयरातिसमाणे उद्गरातिसमाणे पव्वयरातिसमाणं कोई अणुपविट्टे जीवे कालं करेइ रइते उववज्जति, पुढविरातिसमाणं कोहमणुष्पविद्वे तिरिक्खजोणितेसु उववज्जति, वालुयरातिसमाणं कोई अणुपविट्टे समाणे मणुरसेसु उववज्जति, उद्गरातिसमाणं कोहमणुपविडे समाणे देवेसु जववज्जति १ । चत्तारि उदगा पं० नं० — कदमोदर खंजणोदय वालुओदए सेलोदए, एवामेव चव्विहे भावे पं० तं० कदमोद्गसमाणे खंजणोद्गसमाणे वालुओद्गसमाणे सेलोद्गसमाणे, कमोद्गसमाणं भावमणुपविट्टे जीवे कालं करेइ पेरsee उबवज्जति, एवं जव सेलोगसमाणं भावमणुपविट्टे जीवे कालं करेइ देवेषु उववज्जइ (सू० ३११) चत्तारि पक्खी पं० सं०रुय संपन्ने नाममेगे जो रुवसंपन्ने रूवसंपन्ने नाममेगे तो स्तसंपन्ने एगे रूवसंपन्नेवि रुवसंपन्नेवि नो रुतसंपन्ने णो रूवसंपन्ने,
अथ चतुर्थ स्थानस्य द्वितीय- उद्देशकः परिसमाप्तः अथ चतुर्थ स्थानस्य तृतीय- उद्देशक: आरभ्यते
मूलं [३१० ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
For Parts Only
~ 471~
४ स्थाना०
उद्देशः २ क्रोधः प क्षिदृष्टान्तः
सू० ३११३१२
॥ २३४ ॥
wor