SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [२], मूलं [३०६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३०६] | अइरेग आइरेग परिवहद हायए वावि ॥२॥ अभितरिय बेलं धरेंति लवणोदहिस्स नागाणं पायालीससहरसा[अन्तविशन्तीमित्यर्थः> दुससरिसहस्स बाहिरियं ॥३॥" [बहिर्गच्छन्तीमित्यर्थः> सहि नागसहस्सा धरिति अग्गोदगं शिखाग्रमित्यर्थः> समुदस्स । वेलंधरआवासा लवणे य चउद्दिसिं चउरो॥४॥ पुवाइ अणुकमसो गोधुभदगभाससंखदगसीमा । गोधुभ सिवए संखे मणोसिले नागरायाणो ॥ ५॥ अणुवेलंधरवासा लवणे विदिसासु संठिया चउरो। ककोडे विजुष्पभे केलासऽरुणप्पभे चेव ॥६॥ ककोडय कद्दमए केलासऽरुणप्प य रायाणो । बायाली|ससहस्से गंतु उदहिमि सब्वेवि ।। ७॥ चत्तारि जोयणसए सीसे कोसं च उग्गया भूमिं । सत्तरस जोयणसए इगवीसे ऊसिया सव्वे ॥८॥ इति, 'पभासिंसुत्ति चन्द्राणां सौम्यदीप्तिकत्वाद्वस्तुप्रभासनमुक्तमादित्यानां तु खररश्मित्वात् 'तवइंसुत्ति तापनमुक्तमिति । चतुःसङ्ख्यत्वाच्चन्द्राणां तपरिवारस्यापि नक्षत्रादेश्चतुःसङ्ख्यत्वमेवेत्याह-चतस्रः कृत्तिका नक्षत्रापेक्षया न तु तारकापेक्षयेति, एवमष्टाविंशतिरपि, अग्निरिति कृत्तिकानक्षत्रस्य देवता यावद्यम इति भरण्या दे अतिरेकमतिरेक परिवर्धते हीयते वापि ॥ १॥ अभ्यन्तरी वेलां धारयति लवणोदः हामायारिवाराहनमाना देवाः नामाना बासमतिसहनी पान ॥ ३ ॥ पसिनांगराहनी धारयंवनोदकं समुद्रस्य । वेलम्धराणामावासा लवणे च चतुर्दिा चत्वारः ॥ ४ ॥ पूर्वाधानुकमतः गोरतूपदकभासशंखदकसीमास्या मोस्तूपशिवशंसमनःशिला नागराजानः ॥५॥ लवणे विदिक्षु चत्वारोऽनुवेलंधरावासाः संस्थिताः कर्कोटकलियुत्पनकैलासारुणप्रभा व ॥ ॥ कर्कोटका कर्दमकः कैलासोऽरुणप्रभश्व राजानः द्वाचत्वारिंशत्सहस्राणि तस्सिदा सर्वेऽपि गत्वा ॥ ७॥ चत्वारि योजनशतानि त्रिंशतं कोश चोद्गता भूमि । सप्तदशयोजनशती एकविंशविच्छ्रिताः सर्वे ॥८॥ दीप अनुक्रम [३२६] ~ 460~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy