SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [२], मूलं [३०२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीस्थाना- जन्सूत्र वृत्तिः द्वीपद्वा प्रत सूत्रांक [३०२]] ॥२२५॥ ३०४ दीप अनुक्रम [३२२] परोत्तरासु दिक्षु क्रमेणावगम्या इति, उवरिति अग्रे 'विक्खंभेणं ति विस्तरेणेति यथा 'जंबहीवे दीये भरहेरव- स्थाना० एमु चासेसु' इत्यादिभिः सूत्रः कालादयश्चलिकान्ता अभिहिताः एवं धातकीखण्डस्य पूवार्डे पश्चिमा पुष्करा - उद्देशः२ स्यापि पूर्वाङे पश्चिमाढ़े च पायाः, एकमेरुसम्बद्धवक्तव्यतायाः चतुर्वप्यन्येषु समानत्वाद्, एतदेवाह-एव'मि-131 त्यादि, अमुमेवातिदेश सहगाथया आह-जंबूहीवेत्यादि, जंबुद्वीपस्वेदं जम्बूद्वीपर्क तं वा गच्छतीति जम्बूद्वीपगं, राणि अजम्बूद्वीपे यदिति कचिसाठः, अवश्यंभावित्वाद् वाच्यत्वाद्वाऽऽवश्यकं जम्बूद्वीपकावश्यक जम्बूद्वीपगावश्यक वा वस्तु- न्तरद्वीपाः जातं, तुः पूरणे, किमादि किमन्तं चेत्याह-कालात् सुषमसुषमालक्षणादारभ्य चूलिका-मंदरचूलिका यावत् यत्तदिति| 31सू०३०३. गम्यते धातकीखण्डे पुष्करवरे च द्वीपे यौ पूर्वोपरी पाचौं प्रत्येकं पूवार्द्धमपरार्द्ध च तयोः पूर्वापरेषु वर्षेषु वा-क्षेत्रेवन्यूनाधिकं द्रष्टव्यमिति शेष इति ॥ अंबडीवस्स पं दीपस्स चत्तारि दारा पं०सं०-विजये वेजयंते जयंते अपराजिते, ते णं दारा पत्तारि जोयणाई विखंभेण ताबतितं चेव पवेसेणं पं०, तत्थ ण चत्तारि देवा महिडीया जाव पलिओवमद्वितीता परिवसंति विजते वेजयंते जयंते अपराजिते (सू०३०३) जंबूहीवे २ मंदरस्स पव्वयस्स दाहिणेणं चुलहिमवंतस्स वासहरपव्ययस्स चउसु विदिसासु लवणसमुई तिनि २ जोयणसयाई ओगाहित्ता एत्य णं चत्तारि अंतरदीवा पं० सं०-एगूरूयदीवे आभासियदीवे वेसाणितदीवे गंगोलियदीवे, तेसुणं दीवेसु चडब्विहा मणुस्सा परिवसंति, तं०-एगूरूता आभासिता वेसाणिता गंगोलिया, ॥२२५॥ तेसि णं दीवाणं चउसु विदिसामु लवणसमुदं चत्तारि २ जोवणसयाई ओगाहेत्ता एत्य णं चत्वारि अंतरदीवा पं० तं० ~ 453~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy