________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [३०२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना-
जन्सूत्र
वृत्तिः
द्वीपद्वा
प्रत सूत्रांक [३०२]]
॥२२५॥
३०४
दीप अनुक्रम [३२२]
परोत्तरासु दिक्षु क्रमेणावगम्या इति, उवरिति अग्रे 'विक्खंभेणं ति विस्तरेणेति यथा 'जंबहीवे दीये भरहेरव- स्थाना० एमु चासेसु' इत्यादिभिः सूत्रः कालादयश्चलिकान्ता अभिहिताः एवं धातकीखण्डस्य पूवार्डे पश्चिमा पुष्करा - उद्देशः२ स्यापि पूर्वाङे पश्चिमाढ़े च पायाः, एकमेरुसम्बद्धवक्तव्यतायाः चतुर्वप्यन्येषु समानत्वाद्, एतदेवाह-एव'मि-131 त्यादि, अमुमेवातिदेश सहगाथया आह-जंबूहीवेत्यादि, जंबुद्वीपस्वेदं जम्बूद्वीपर्क तं वा गच्छतीति जम्बूद्वीपगं, राणि अजम्बूद्वीपे यदिति कचिसाठः, अवश्यंभावित्वाद् वाच्यत्वाद्वाऽऽवश्यकं जम्बूद्वीपकावश्यक जम्बूद्वीपगावश्यक वा वस्तु- न्तरद्वीपाः जातं, तुः पूरणे, किमादि किमन्तं चेत्याह-कालात् सुषमसुषमालक्षणादारभ्य चूलिका-मंदरचूलिका यावत् यत्तदिति| 31सू०३०३. गम्यते धातकीखण्डे पुष्करवरे च द्वीपे यौ पूर्वोपरी पाचौं प्रत्येकं पूवार्द्धमपरार्द्ध च तयोः पूर्वापरेषु वर्षेषु वा-क्षेत्रेवन्यूनाधिकं द्रष्टव्यमिति शेष इति ॥
अंबडीवस्स पं दीपस्स चत्तारि दारा पं०सं०-विजये वेजयंते जयंते अपराजिते, ते णं दारा पत्तारि जोयणाई विखंभेण ताबतितं चेव पवेसेणं पं०, तत्थ ण चत्तारि देवा महिडीया जाव पलिओवमद्वितीता परिवसंति विजते वेजयंते जयंते अपराजिते (सू०३०३) जंबूहीवे २ मंदरस्स पव्वयस्स दाहिणेणं चुलहिमवंतस्स वासहरपव्ययस्स चउसु विदिसासु लवणसमुई तिनि २ जोयणसयाई ओगाहित्ता एत्य णं चत्तारि अंतरदीवा पं० सं०-एगूरूयदीवे आभासियदीवे वेसाणितदीवे गंगोलियदीवे, तेसुणं दीवेसु चडब्विहा मणुस्सा परिवसंति, तं०-एगूरूता आभासिता वेसाणिता गंगोलिया,
॥२२५॥ तेसि णं दीवाणं चउसु विदिसामु लवणसमुदं चत्तारि २ जोवणसयाई ओगाहेत्ता एत्य णं चत्वारि अंतरदीवा पं० तं०
~ 453~