SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [२], मूलं [२९५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: सूत्रवृत्तिः प्रत सूत्रांक [२९५] IN ROU वारसा भवन्ति, आरनालस्थिताम्रफलादिति ॥ अनन्तरोदिताः संसारादयो भावाः कर्मवतां भवन्तीति 'चउन्विहे बंधे' इत्यादि कम्मेप्रकरणमारादेककसूत्रात् उद्देशः २ चाउठिवहे बंधे पं० सं०-पगतिबंधे ठितीबंधे अणुभावबंधे पदेसबंधे । चउम्विहे उवकमे पं० सं०-बंधणोवकमे उदीरणो- प्रकृतिबवकमे उवसमणीवकामे विष्परिणामणोवकमे । बंधणोवकमे चउविहे पं० तं०-पगतिबंधणोवफमे ढितिबंधणोक्कमे अणु धादि भावबंधणीवकामे पदेसबंधणोपकामे । उदीरणोवक्कमे चउब्विहे पं० सं०-पगतीउदीरणोक्कमे ठितीउदीरणोवकमे अणुभा सू० २९६ बजदीरणोषकामे पदेसउदीरणोवकामे । उवसमणोवकामे चउविहे पं० सं०-पगतिउवसामणोक्कमे ठिति० अणु पतेसवसामणोवपामे । विपरिणामणोक्कमे चउब्बिहे पं० २०-पगति ठिती. अणु० पतेसविष पिबिहे अपाचहुए पं. सं०-पगतिअप्पाबहुए ठिति० अणु० पतेसप्पाबहुते । चउबिहे संकमे पं० सं०-पगतिसंकमे ठिती. अणु० पएससंकमे । चउबिहे णिवत्ते पं० सं०-पगतिणिधत्ते ठिती. अणु० पएसणिधत्ते । चउबिहे णिकायिते ५० सं०-पगतिणिकायिते ठिति० अणु० पएसणिकायिते (सू० २९६) प्रकटं चैतत् , नवरं सकषायत्वात् जीवस्य कर्मणो योग्यानां पुद्गलानां बन्धनम्-आदान बन्धः, तत्र कर्मणः प्रकृ-13/ तयः-अंशा भेदा ज्ञानावरणीयादयोऽष्टौ तासां प्रकृतेर्वा-अविशेषितस्य कर्मणो बन्धः प्रकृतिवन्धः, तथा स्थिति:तासामेवावस्थानं जघन्यादिभेदभिन्नं तस्या बन्धो-निर्वतनं स्थितिबन्धः, तथा अनुभावो-विपाकः तीवादिभेदो रस ॥२२० ।। इत्यर्थस्तस्य बन्धोऽनुभावबन्धः, तथा जीवप्रदेशेषु कर्मप्रदेशानामनन्तानन्तानां प्रतिप्रकृति प्रतिनियतपरिमाणानां दीप अनुक्रम [३१४] 'बन्ध' शब्दस्य अर्थ एवं भेदा: ~443~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy