________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [४], उद्देशक [२], मूलं [२९३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२९३]
दीप
श्रीस्थाना- च लोभस्य अनन्तानुबन्ध्यादितझेदवतां जीवानां क्रमेण दृढहीनहीनतरहीनतमानुवन्धत्वात् , तथाहि-कृमिरागरका स्थाना० असत्र- वस्त्रं दग्धमपि न रागानुबन्धं मुञ्चति, तद्भस्मनोऽपि रक्तत्वाद्, एवं यो मृतोऽपि लोभानुबन्धं न मुञ्चति तस्याभिधी- उद्देशा२ वृत्तिः यते लोभः कृमिरागरक्तवस्त्रसमानोऽनन्तानुबन्धी चेति, एवं सर्वत्र भावना कार्येति, फलसूत्रं सष्टम्, इह कषायमरू- संसारादि पणागाथा:-"जलरेणुपुढविपब्वयराईसरिसो चउब्विहो कोहो । तिणिसलयाकट्टडियसेलत्थंभोवमो माणो ॥१॥3
| सू०२९४ मायाऽवलेहिगोमुत्तिमेंढसिंगघणवंसिमूलसमा । लोभो हलिदखंजणकद्दमकिमिरागसारिच्छो ॥२॥ पक्खचउमासवच्छ- आहारः रजावज्जीवाणुगामिणो कमसो। देवनरतिरियनारयगइसाहणहेयवो भणिया ॥३॥” इति ॥ अनन्तरं कषायाः प्ररूपिताः,
२९५ कषायैश्च संसारो भवतीति संसारस्वरूपमाह
चउबिहे संसारे पं० त०--णेरतियसंसारे जाव देवसंसारे । चउब्बिहे आउते पं० २०-णेरतिआउते जाव देवाजते । चबिहे भवे पं००-रतियभवे जाव देवभवे (सू० २९४) चविहे आहारे पं० तं0--असणे पाणे खाइमे
साइमे । चउम्बिहे आहारे पं० २०-उबक्खरसंपन्ने उवक्खडसंपन्ने सभावसंपन्ने परिजुसियसंपन्ने (सू० २९५) 'चउब्बिहे' इत्यादि व्यक्तं, किन्तु संसरणं संसार:-मनुष्यादिपर्यायान्नारकादिपर्यायगमनमिति, नैरयिकप्रायोग्येष्वा
जलरेणुपृथ्वीपर्यतराजीसरशचतुर्विधः क्रोधः तिनिघालताकालास्थिकौलस्तम्भोपमो मानः ॥1॥ मायावलेखिकागोमूत्रम्याधनवंशमूलसमा लोभो । DIहरिदाखंजनकदमकनिरागसत्याः१॥ पक्षचतुर्माससंवत्सरयावज्जीवानुगामिनः क्रमशः देवनरतिर्यभारकगतिसाधनदेवी भणिताः ॥३॥
अनुक्रम [३१२]
॥२१२
~441~