SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [२९२] दीप अनुक्रम [३११] श्रीस्थानाङ्गसूत्रवृत्तिः ॥ २१८ ॥ "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः ) उद्देशक [२]. मुनि दीपरत्नसागरेण संकलित .... स्थान [४], ..आगमसूत्र [०३ ], अंग सूत्र [०३] Internationa - *******... पुनः पराजयते, पुरुषस्तु परीषादिष्वेवं चिन्तनीय इति ॥ जेतव्याश्वेह तत्त्वतः कषाया एवेति तत्स्वरूपं दर्शयितुकामः क्रोधस्योत्तरत्रोपदर्शयिष्यमाणत्वान्मायादिकषायत्रयप्रकरणमाह चत्तारि केतणा पं० तं०—सीमूलकेतणते मेंढविसाणकेत ते गोमुत्तिकेतणते अवलेहणितकेतणते, एवामेव चउविधामाया पं० तं० वंसीमूलकेतणासमाणा जाव अवलेहणितासमाणा, वसीमूलकेतणासमाणं भायं अणुपविट्टे जीवे कालं करेति रइएस उववज्जति, मेंढविसाणकेतणासमाणं मायमणुष्पविद्वे जीवे काढं करेति तिरिक्खजोणितेसु उववज्जति, गोमुत्ति० जाव कालं करेति मणुस्सेसु उववज्जति, अवलेहणिता जाव देवेसु उववज्जति । चत्तारि थंभा पं० [सं० सेलयं अद्विथंभे दारुथंभ तिथिसतार्थमे एवामेव चढव्विधे माणे पं० [सं० सेथंभसमाणे जाव तिमिसलतार्थभसमाणे, सेलथंभसमाणं माणं अणुपविट्टे जीवे कालं करेति नेरतिए उववज्जति एवं जाव तिमिसलताभसमाणं माणं अणुपविट्टे जीवे कालं करेति देवेसु उववज्जति । चत्तारि वत्था पं० [सं० किमिरागर ते कद्दमरागरते खंजणरागरते दलिerगरते, एवामेव उव्विधे लोभे पं० नं० - किमिरागरत्तवत्थसमाणे कद्दमरागरत्तवत्यसमाणे खंजणरागरचबस्थसमाणे हल्दिरागरतवत्यसमाणे, किमिरागरत्तवत्थसमाणं लोभमणुपविट्टे जीवे कालं करेइ नेरइएस उबवज्जद, तहेव जाव इलिदरागरतवत्यसमाणं लोभमणुपविट्टे जीवे कालं करेइ देवेसु उववज्जति ( सू० २९३ ) 'चत्तारी 'त्यादि प्रकटं, किन्तु केतनं सामान्येन वक्रं वस्तु पुष्पकरण्डस्य वा सम्बन्धि मुष्टिग्रहणस्थानं वंशादिदलकं, तच्च वक्रं भवति, केवलमिह सामान्येन वक्रं वस्तु केवनं गृह्यते, तत्र वंशीमूलं च तत्केतनं च वंशीमूलकेतनमेवं मूलं [२९२ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः For Parts Only ~ 439~ ४ स्थाना० उद्देशः २ प्रकटसे व्यादि केतनादि सू० २९२२९३ ।। २१८ ॥
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy