SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [१], मूलं [२४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३, अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२४२] ॥१८५॥ श्रीस्थाना- वे ४ सचमणे ४ सच्चसंकप्पे ४ सच्चपन्ने ४ सच्चदिट्ठी ४ सच्चसीलायारे ४ सच्चववहारे ४ सच्चपरकमेत्ति ४, पुरुषा- लसूत्र Mाधिकार एवेदमपरमाह-चत्तारि वत्थेत्यादि शुचि-पवित्रं स्वभावेन पुनः शुचि संस्कारेण कालभेदेन वेति, पुरुषचतु- 'बृत्तिः भङ्गयां शुचिः पुरुषोऽपूतिशरीरतया पुनः शुचिः स्वभावेनेति, सुइपरिणए सुइरुवे इत्येतत्सूत्रद्वयं दृष्टान्तदान्तिकोपे सतम्, 'सुइमणे इत्यादि च पुरुषमात्राश्रितमेव सूत्रसप्तकमतिदिशन्नाह-'एव'मित्यादि कण्ठ्यं । पुरुषाधिकार एवेदमपर-1 माह-'चत्तारि कोरवे इत्यादि, तत्र आधः-चूतः तस्य प्रलम्बः-फलं तस्य कोरक-तन्निष्पादक मुकुलं आम्रप्रलम्बकोरकम् , एवमन्ये ऽपि, नवरम्-तालो वृक्षविशेषः, वल्ली-कालिजबादिका, मेंढविषाणा-मेषङ्गसमानफला बनस्पति जातिः, आउलिविशेष इत्यर्थः, तस्याः कोरकमिति विग्रहः, एतान्येव चत्वारि दृष्टान्ततयोपात्तानीति चत्वारीत्युक्तम्, Mन तु चत्वार्येव लोके कोरकाणि, बहुतरोपालम्भादिति, 'एवे'त्यादि सुगम, नवरमुपनय एवं-यः पुरुषः सेव्यमान उचि- तकाले उचितमुपकारफलं जनयत्यसावामप्रलम्बकोरकसमानः, यस्त्वतिचिरेण सेवकस्य कष्टेन महदुपकारफलं करोति स तालप्रलम्बकोरकसमानः, यस्तु अलेवोनाचिरेण च ददाति स वल्लीप्रलम्बकोरकसमाना, यस्तु सेव्यमानोऽपि शोभ-| नवचनान्येव ब्रूते उपकारं तु न कञ्चन करोति स मेण्डविषाणकोरकसमानः, तत्कोरकस्य सुवर्णवर्णत्वादखायफलदाय-1 कत्वाच्चेति ॥ पुरुषाधिकार एव घुणसूत्र चत्तारि घुणा पं० २०-तयक्खाते छल्लिक्खाते कहक्खाते सारक्खाते, पनामेव चत्तारि भिक्खागा पं० ०-तयक्यायसमाणे जाव सारक्खायसमाणे, तयक्खातसमाणस्स णं भिक्खागस्स सारक्खातसमाणे तवे पण्णत्ते, सारक्खायसमा ४ स्थानकाध्ययने उद्देशः १ अतिजातादिः स त्यादिः |कारकाः सू०२४०२४१२४२ दीप अनुक्रम [२५६] X॥१८५॥ ~373~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy