SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [४], उद्देशक [१], मूलं [२३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२३९]] श्रीस्थाना-5 केवलो असच्चमुसा । एया सभेयलक्खण सोदाहरणा जहा मुत्ते ॥२॥” इति, पुरुषभेदनिरूपणायैवेयं त्रयोदशसूत्री I'चत्तारि वत्धेत्यादि, स्पष्टा, नवरं शुद्धं वस्त्रं निर्मलतन्त्वादिकारणारब्धत्वातु पुनः शुद्धमागन्तुकमलाभावादिति, वृत्तिः अथवा पूर्व शुद्धमासीदिदानीमपि शुद्धमेव, विपक्षी सुज्ञानावेवेति, अथ दाष्टोन्तिकयोजना 'एवमेवेत्यादि, शुद्धो ॥१८४ ॥ जात्यादिना पुनः शुद्धो निर्मलज्ञानादिगुणतया कालापेक्षया वेति 'चउभंगो'त्ति चत्वारो भङ्गाः समाहृताः चतुर्भङ्गी| चतुर्भङ्गवा, पुंल्लिङ्गता चात्र प्राकृतत्वात् , तदयमों-वखवच्चत्वारो भङ्गाः पुरुषेऽपि वाच्या इति। एव'मिति यथा शुद्धात *शुद्धपदे परे चतुर्भङ्गं सदाष्टान्तिकं वखमुक्तमेवं शुद्धपदप्राक्पदे परिणतपदे रूपपदे च चतुर्भङ्गानि वखाणि 'सपडि वक्ख'त्ति सप्रतिपक्षाणि सदा न्तिकानि वाच्यानीति, तथाहि-चत्तारि वत्था पन्नत्ता, तंजहा-सुद्धे नाम एगे सुद्धपरिणए चतुर्भङ्गी, 'एवमेवेत्यादि पुरुषजातसूत्रचतुर्भङ्गी, एवं सुद्धे नाम एगे सुद्धरूवे चतुर्भङ्गी, एवं पुरुषेणापि, व्याख्या तु पूर्ववत् । 'चत्तारीत्यादि, शुद्धो बहिः शुद्धमना अन्तः एवं शुद्धसङ्कल्पः शुद्धप्रज्ञः शुद्धदृष्टिः शुद्धशीलाचारः शुद्ध- व्यवहारः शुद्धपराक्रम इति वस्त्रवर्जाः पुरुषा एव चतुर्भङ्गवन्तो वाच्यार, व्याख्या च प्रागिवेति, अत एवाह-एवं|मित्यादि । पुरुषभेदाधिकार एवेदमाह चत्तारि सुता पं० सं०-अतिजाते अणुजाते अवजावे कुलिंगाले (सू०२४०) चचारि पुरिसजाता पं० सं०-सच्चे नाम एगे सभे, सो नाम एगे असचे ४, एवं परिणते जाव परकमे, चत्तारि बत्था पं० २०-सुतीनाम एगे सुती, १ केवलः शब्द एल साऽससमृषा । एताः सभेदलक्षणाः खोदाहरणा यथा सूत्रे ॥२॥ |४ स्थानकाध्ययने उद्देशा१ प्रतिभावतः पानकानि भापाः शु दादिः सू०२३७२३८२३९ दीप अनुक्रम [२५३] ॥१८४॥ ~371~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy