SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [४], मूलं [२०६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: मसूत्र प्रत सूत्रांक २०६] दीप अनुक्रम [२२०] श्रीस्थाना-15 कप्पो दसठाणपइडिओ होइ ॥१॥" इति, "आचेल १ कुद्देसिय २ सिज्जायर ३ रायपिंड ४ किइकम्मे ५ । वय ६ ३ स्थान जेड ७ पडिक्कमणे ८ मासं ९ पज्जोसवणकप्पे १० ॥२॥" इति, निर्विशमाना ये परिहारविशुद्धितपोऽनुचरन्ति परिहा- काध्ययने वृत्तिः रिका इत्यर्थः, तेषां कल्पे स्थितियथा-ग्रीष्मशीतवर्षाकालेषु क्रमेण तपो जघन्यं चतुर्थषष्ठाटमानि मध्यम पठादीनि उ-15 | उद्देशान त्कृष्टमष्टमादीनीति, पारणं चायाममेव, पिण्डैपणासप्तके चाद्ययोरभिग्रह एव, पञ्चसु पुनरेकया भक्कमेकया च पानक- सू० २०६ ॥१६८॥ मित्येवं द्वयोरभिग्रह इति, उक्कं च-"वारस १ दस २ अङ्क ३ दस १४ २ छह ३ अद्वेव १ छह २ चउरो य ३० उक्कोसमज्झिमजहन्नगा उ वासासिसिरगिम्हे ॥ १॥ पारणगे आयाम पंचसु गहो दोसऽभिग्गहो भिक्खे"ति, निविष्टा । -आसेवितविवक्षितचारित्रा अनुपरिहारिका इत्यर्थः, तत्कल्पस्थितियथा प्रतिदिनमायाममात्रं तपो भिक्षा तथैवेति, उक्त च-"कैप्पडियावि पइदिण करेंति एमेव चायाम"ति, एते च निर्विशमानका निर्विष्टाश्च परिहारविशुद्धिका उच्यन्ते, तेषां च नवको गणो भवति, ते च एवंविधा:-"सब्वे चरित्तवतो उ, दसणे परिनिढ़िया । नवपुब्बिया जहन्नेणं, उकोसा दसपुचिया ॥१॥ पंचविहे ववहारे, कप्पंमि दुविहंमि य । दसविहे य पच्छिते, सब्वे ते परिनिठिया ॥२॥ कल्पः दशस्थानप्रतिष्ठितो भगति ॥५॥१गाचेसक्यौदेशिकं शष्यातरपिंडः राजपिंटः कृतिकर्म मतानि ज्या प्रतिक्रमण मासः पर्युषणाकल्पः ॥१॥ बादशमं दशम अष्टमं दशर्म अष्ठम पई । म प चतुर्थ चोत्कृष्टमध्यमजघन्यतो वर्षा शिशिरपीष्मेषु ॥१॥ पारणके मायामाम्ल पंचसु ग्रहो द्वयोप्रारभिग्रहो मिक्षायां ॥ ४ कल्पस्थिता अपि प्रतिदिनमेजमेवाचाम्लं कुर्वन्ति ॥ ५ सर्व चारित्रवन्त एव वर्षाने परिनिभिताः जघन्येन नवपूर्षिण उक्तस्तो दशपूर्विणः ॥ KE ||१६८॥ पंचयिधे व्यवहारे विविध कल्पे च दशविधे च प्रायषिते सर्व एते परिनिष्ठिताः ॥ २ ॥ कल्प-मर्यादाया: वर्णनं ~339~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy