________________
आगम
(०३)
प्रत
सूत्रांक [२०५ ]
दीप
अनुक्रम [२१९]
"स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः)
उद्देशक [V).
मुनि दीपरत्नसागरेण संकलित ....
-
स्थान [३], ..आगमसूत्र [०३ ], अंग सूत्र [०३]
Eaton International
नंदीसरो 'थे अरुणो अरुणोओ य कुंडलंवरो य । तह संखे अंग अवर कुसे कुंवरो तओ दीवो ॥ ६ ॥” इति क्रमापेक्षया एकादशे कुण्डलवराख्ये द्वीपे प्राकारकुण्डलाकृतिः कुण्डलवर इति तद्रूपमिदम्"कुंडलवरस्स मज्झे णगुत्तमो होति कुण्डलो सेलो पागारसरिसरूवो विभयंतो कुण्डलं दीवं ॥ १ ॥ बायालीससहस्से उब्बिद्धो कुंडलो हवइ सेलो एवं चैव सहस्सं धरणियलमहे समोगाढो ॥ २ ॥ दस चैव जोयणसए बावीसे वित्थडो य मूलंमि । सत्तेव जोयणसए बावीसे वित्थडो मज्झे ॥ ३ ॥ चत्तारि जोयणसए चडवीसे वित्थडो उ सिहरतले"त्ति, तथा त्रयोदशे रुचकवराख्ये द्वीपे कुण्डलाकृती रुचक इति एतस्य त्विदं स्वरूपं - "यगवरस्स उमज्झे नगुतमो होति पब्चओ रुअगो । पागारसरिसरुवो रुअगं दीवं विभयमाणो ॥ १ ॥ रुयगस्स उ उस्सेहो चउरासीतिं भवे सहस्साई । एवं चैव सहस्सं धरणियलमहे समोगाढो ॥ २ ॥ दस चेव सहस्सा खलु बावीसा जोयणाण बोद्धव्या । मूलंमि उ विक्खंभो साहीओ रुयगसेलस्स ॥ ३ ॥” तथा मध्यविस्तारोऽस्य सप्त सहस्राणि द्वात्रिंशत्यधिकानि, शिरोविस्तारस्तु
१ नंदीश्वर वारुणोऽरुणावपातच कुंडलवरथ तथा शंखः रुचकः भुजवरः कुशः काँचवरच ततो द्वीपः ॥ ६ ॥ २ कुंवरस्य मध्ये नगोत्तमो भवति कुंडलः शैलः प्राकारसदृशरूपो विभजन् कुंडलं द्वीपं ॥ १ ॥ द्विचत्वारिंशत्सहसा द्विद्धः कुंडलो भवति शैलः अधो धरणीतले एकमेव सहलं समवगाढः ॥ २ ॥ दशयो जनशतानि द्वाविंशत्यधिकानि मूले विस्तृतो द्वाविंशत्यधिकसप्तयोजनशतानि मध्ये विस्तृतः ॥ ३ ॥ चतुर्विंशत्यधिक चतुर्योजनशतानि शिखरतले विस्तृतः ॥ ४ ॥ ३ रुचकरस्य मध्ये नगोत्तमो भवति पर्वतो रुचकः प्राकारसदशरूपः रुचर्क द्वीपं विभजन् ॥ १ ॥ रुचकस्योत्येवः चतुरशीतिर्भवेत् सहस्राणि परणितले एकमेव सहस्रमधः समयगाढः ॥ २ ॥ द्वाविंशत्यधिकदशसहस्रयोजनानि बोद्धव्यः मूळे तु विष्कम्भः साधिकः ॥ ३ ॥
मूलं [२०५] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
For Parts Only
~ 336~