________________
आगम
(०३)
प्रत
सूत्रांक
[१८९]
दीप
अनुक्रम
[२०२]
श्रीस्थानाअसूत्रवृत्तिः
।। १५६ ।।
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः)
मूलं [१८९ ]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
स्थान [३], उद्देशक [3], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ]
कामदः सर्वकामिनाम् । धर्म एवापवर्गस्य, पारम्पर्येण साधकः ॥ २ ॥” तथा “शल्यं कामा विषं कामाः, कामा आशीविषोपमाः । कामानभिलषन्तोऽपि निष्कामा यान्ति दुर्गतिम् ॥ ३ ॥" इत्यादीनि ॥ अनन्तरमर्थादिविनिश्चय उक्त इति तत्कारणफलपरम्परां त्रिस्थानकानवतारिणीमपि प्रसङ्गतो भगवत्प्रश्नद्वारेण निरूपयन्नाह
Education International
तहारूवं णं भंते! समणं वा माहणं या पवासमाणस्स किंफला पज्जुवासणता ?, सवणफला, से णं भंते! सबणे किंफले ?, णाणफले, से णं भंते! जाणे किंफले ?, विण्णाणफले, एवमेतेणं अभिलावेणं इमा गाधा अणुगंतव्वा-सवणे णाणे य विन्नाणे पञ्चकखाणे य संजमे । अणण्हते तये चैव वोदाणे अकिरिय निव्वाणे ॥ १॥ जाब से णं भंते! अकिरिया किंफला ?, निव्वाणा, से णं भंते! निव्वाणे किंफले १, सिद्धिगइगमणपज्जवसाणफले पन्नत्ते, समणाउसो ! ॥ ( सू० १९० ) तृतीयस्य तृतीय उद्देशकः ॥
‘तहारूवें’त्यादि पाठसिद्धं, केवलं पर्युपासना-सेवा, श्रवणं फलं यस्याः सा तथा साधवो हि धर्म्मकथादिकं स्वाध्यायं कुर्वन्तीति श्रवणं तत्सेवायां भवतीति ज्ञानं श्रुतज्ञानं, विज्ञानम्-अर्थादीनां हेयोपादेयत्वविनिश्चयः, 'एव' मिति पूर्वोक्तेनाभिलापेन से णं भंते! विज्ञाणे किंफले १, पञ्चक्खाणफले' इत्यादिना, इयं गाथा अनुगन्तव्या अनुसरणीया, एतद्गाथोक्तानि पदान्यध्येतव्यानीत्यर्थः, 'सवणे' इत्यादि, भावितार्था, नवरम् प्रत्याख्यानं - निवृत्तिद्वारेण प्रतिज्ञाकरणं संयमः -प्राणातिपाताद्यकरणम् उक्तं च---" पश्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति संयमः
For Penal Use Only
~315~
३ स्थान
काध्ययने उद्देशः र सु० १९०
१५६ ॥