SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [३], मूलं [१८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१८२] झसूत्रवृत्तिः ३ स्थानकाध्ययने उद्देशः३ सू०१८२ ॥१५॥ दीप अनुक्रम [१९५] दावीए चउत्थएणं अपाणएणं अह विसेसो ॥६॥ तथा चागमः-"पढमसत्तराईदियं णं भिक्खुपडिम पडिवनस्स अ- |णगारस्स कप्पर से चउत्थेणं भत्तेणं अपाणएणं बहिया गामस्स वे"त्यादि, "उत्ताणगपासल्ली नेसज्जी बावि ठाण ठा-1 इत्ता । अह उबसग्गे घोरे दिब्बाई सहइ अविकंपो ॥१॥ दोच्चा वि एरिसि चिय बहिया गामादियाण नवरं तु । उकु- डुलगंडसाई डंडायतिउच ठाइचा ॥२॥ तच्चाएवी एवं नवरं ठाणं तु तस्स गोदोही । वीरासणमवावी ठाएज व अं- बखुजो य ॥३॥ एमेव अहोराई छई भत्तं अपाणगं नवरं । गामनगराण बहिया वग्धारियपाणिए ठाणं ॥४॥ एमेव एगराई अठमभत्तेण ठाण बाहिरओ। ईसि पन्भारगए अणिमिसणयणेगदिवीउ ॥५॥ सौहटु दोन्नि पाए वम्घारियपाणिठायई ठाणं । वग्धारिलंबियभुओ सेस दसासु जहा भणियं ॥ ६ ॥” इति, तत्र त्रिमासिकी तृतीया तां प्रतिपन्नस्यआश्रितस्य 'दत्तिः सकृत्प्रक्षेपलक्षणेति १२, एकरात्रिकी द्वादशी तां सम्यगननुपालयतः उन्माद:-चित्तविभ्रमो, रोगःकुष्ठादिरातङ्क:-शूलविशूचिकादिः सद्योपाती, स च स चेति रोगातक्, 'पाउणेज्जेति प्राप्नुयात् 'धर्मात्'-श्रुतचारित्रलक्षणात् भ्रश्येत्, सम्यक्त्वस्यापि हान्येति, उन्मादरोगधर्मभ्रंशाः प्रतिभायाः सम्यगननुपालनाजन्या 'अहिताचीः प्रथमां गहरात्रिदियां भिक्षुप्रतिमा प्रतिपत्रस्य अनगारस्य कल्पने चतुर्थेन भक्तनापान केन प्रामस्य पहिः॥ २ उत्तानकः पार्थलीनो नैषधी वापि स्थानं स्थित्या । [अथोपसगान् पोरान विव्यादीन् सहतेउविकपः ॥५॥ द्वितीयानि इश्येव प्रामादीनां बहिः परन्तरकटुकल कुटशायी डायत इच वा स्थिरत्या ॥२॥ तृतीयायामप्येवं परं तस्य स्थानं गोदाहिकेव। वीरासन अथवा तित् वापि भामकुब्जय ॥३॥ एवमेवाहोरात्रिकी पर षष्ठ भक्कमपान । धामनगरात् बाहिरपलबितपाणिना स्थान ॥४॥ C | एपमेपैकरात्रिकी अश्मभतेन स्थानं पहिः । परप्रारभारगतः अनिमेषनयनैकदृष्टिः ॥ ५॥ संहत्य द्वावपि पादी अवलंबितपानिः विधति स्थानं । अवलंबितभुवः | * शेष दशासु यथा माणितं ॥६॥ 4-0-8454 १५०॥ भिक्षुप्रतिमा-वर्णनं ~303~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy