SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [३], मूलं [१८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: - प्रत सूत्रांक [१८०] 155455 पतिविया विमाणा पं० सं०-पणोदधिपतिहिता घणवातपइष्टिया ओवासंतरपइद्वित्ता, तिविधा विमाणा पं० सं०--- अवहिता वेउन्विता परिजाणिता । (सू० १८०) 'पीहेजत्ति स्पृहयेद्-अभिलपेदार्यक्षेत्रम्-अर्द्धपड़िशतिजनपदानामन्यतरत् मगधादि सुकुले-इक्ष्वाकादी देवलोकात् प्रतिनिवृत्तस्याजाति:-जन्म आयाति-आगतिः सुकुलप्रत्याजातिः सुकुलप्रत्यायातिर्वा तामिति । 'परितप्पेज'त्ति | पश्चात्तापं करोति, अहो विस्मये 'सति विद्यमाने बले शारीरे वीर्ये जीवाश्रिते पुरुषकारे अभिमानविशेषे पराक्रमे अभिमान एव च निष्पादितस्वविषये इत्यर्थः, 'क्षेमे' उपद्वाभावे सति 'सुभिः सुकाले सति 'कल्यशरीरेण' नीरोगदेहेनेति सामग्रीसद्भावेऽपि नो बहुश्रुतमधीतमित्येकं, 'विसयतिसिएणति विषयतृषितत्वादिहलोकप्रतिबन्धादिना दीर्घश्रामण्यपर्यायापालनं इति द्वितीय, तथा ऋद्धिः-आचार्यत्वादी नरेन्द्रादिपूजा रसा-मधुरादयो मनोज्ञाः सातसुखमेतानि गुरूणि-आदरविषया यस्य सोऽयमृद्धिरससातगुरुकस्तेन अथवा एभिगुरुकस्तेषां प्राप्तावभिमानतोऽमाप्तौ च प्रार्थनातोऽशुभभावोपात्तकर्मभारतयाऽलघुकस्तेन भोगेषु-कामेषु आशंसा च-अप्राप्तप्रार्थनं गृद्धं च-प्राप्तातृप्तिर्यस्य स भोगाशंसागृद्धः, इह चानुस्वारलोपहस्वत्वे प्राकृततयेति, पाठान्तरेण भोगामिषगृद्धेनेति, नो विशुद्धम्-अनतिचार चरित्रं स्पृष्टमिति तृतीयम्, इत्येतैरित्यादि निगमनम् । विमानाभरणानां निष्प्रभत्वमौसातिकं तचक्षुर्विभ्रमरूपं वा, 'कल्परुक्खगति चैत्यवृक्ष, तेयलेस्संति शरीरदीहिं सुखासिकां वा, 'इचेतेही'त्यादिनिगमनं, भवन्ति चैवंविधानि लिङ्गानि देवानां च्यवनकाले, उक्तं च-"मास्यम्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससा चोपरागः । दन्यं तन्द्रा कामरा SACCHAR दीप अनुक्रम [१९३] + 5 + ~292~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy