SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [२], मूलं [१६६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१६६] श्रीस्थाना- मसूत्रवृत्तिः ॥१३५॥ 6468055* दीप अनुक्रम [१७९] वन्धहेतुना करणभूतेनेति, उक्तंच-"पमाओ य मुर्णिदेहि, भणिओ अहमेयो । अनाणं संसओ चेव, मिच्छाणाणं| स्थानतहेव य ॥१॥रागो दोसो मइन्भंसो, धम्ममि य अणायरो । जोगाणं दुष्पणीहाणं, अहहा बजियवओ॥२॥" काध्ययने इति । तच्च वेद्यते-क्षिप्यते अप्रमादेन, बन्धहेतुप्रतिपक्षभूतत्वादिति । अस्य च सूत्रस्य कुश्खभया पाणा १ जीवेणं कडे उद्देशः २ दुक्खे पमाएणं २ अपमाएणं बेइज्जई ३ त्येवरूपप्रश्नोत्तरत्रयोपेतत्वात् त्रिस्थानकावतारो द्रष्टव्य इति ॥ जीवेन कृतं सू०१६७ का दुःखमित्युक्तमधुना परमतं निरस्यैतदेव समर्धयन्नाह अन्नउत्थिता गं भंते! एवं आतिक्वंति एवं भासंति एवं पन्नति एवं परूवंति कहनं समणाणं निग्गंधाणं किरिया कजति ?, तत्थ जा सा कडा कज्जइ नो तं पुच्छंति, तत्थ जा सा कडा नो कजति, नो तं पुच्छंति, तत्थ जा सा अकडा नो कजति नो तं पुच्छंति, तत्थ जा सा अकडा कजति तं पुच्छंति, से एवं दत्तव्वं सिता-अकिचं दुखं अफुसं दुक्खं अकजमाणकडं दुखं अकटु अकहु पाणा भूया जीवा सत्ता वेवणं वेदेतित्ति वत्तव्वं, जे ते एवमाईसु मिच्छा ते एवमाईसु, अहं पुण एवमाइक्खामि एवं भासामि एवं पनवेमि एवं परूवेमि-किचं दुक्खं फुस्सं दुक्खं फज़माणकर्ड दुक्खं कटु २ पाणा भूया जीवा सत्ता वेयणं वेयतित्ति वत्तव्य सिया (सू० १६७) तइयठाणस्स बीओ उद्देसओ समत्तो॥ 'अन्नउत्थी'त्यादि प्रायः सष्टं, किन्तु अन्ययूथिकाः-अन्यतीर्घिका इह तापसा विभङ्गज्ञानवन्तः, 'एवं' वक्ष्य ॥१३५॥ १ प्रमादव मुनीन्दर्भनितोऽटभेदः। अज्ञानं संशयथैव, मिभ्याक्षानं तथैव चारागो द्वेषो मतिभ्रंशो धर्मे वानादरः योगाना दुष्प्रणिधान अध्या जयितव्यः ॥१॥ ~273~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy