SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [१४६ ] दीप अनुक्रम [१५४] "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः) उद्देशक [1] स्थान [३], ..आगमसूत्र [०३ ], अंग सूत्र [०३] मुनि दीपरत्नसागरेण संकलित .... Education Internation - --- पंचमाए णं धूनप्पभाए पुढवीए विन्नि निरयावास सय सहस्सा पं०, तिसुणं पुढबीसु णेरइयाणं उसिणवेयणा पन्नत्ता तं०पढमाए दोबाए तथाए, तिम्रणं पुढबीसु रइया उणिवेयणं पचणुभवमाणा विहरंति — पढमाए दोचाए तचाए (सू० १४७) ततो लोगे सभा सपर्किस सपडिदिसिं पं० [सं० अप्पइडाणे णरए जंबुद्दीवे दीवे सव्वट्टसिद्धे महाविमाणे, तओ लोगे समा सपर्किख सपडिदिसि पं० तं० सीनंतर णं णरए समयक्खेत्ते ईसीपव्भारा पुढवी (सू० १४८) तओ समुद्दा पराईए उद्गरसेनं पं० तं कालोदे पुक्खरोदे सयंभुरमणे ३ तओ समुद्दा बहुमच्छकच्छभाइण्णा पं० नं० - लबणे कालोदे सयंभुरमणे ( सू० १४९) 'पंचमाए' इत्यादि, सुबोधं केवलं 'उसिणवेपण'त्ति तिसृणामुष्णस्वभावत्वात् तिसृषु नारका उष्ण वेदना इत्युक्त्वापि यदुच्यते नैरथिका उष्णवेदनां प्रत्यनुभवन्तो विहरन्तीति तत्तद्वेदना सातत्यप्रदर्शनार्थम् ॥ नरकपृथिवीनां क्षेत्रस्वभावानां प्रागस्वरूपमुक्तमथ क्षेत्राधिकारात् क्षेत्र विशेषस्वरूपस्य त्रिस्थानकावतारिणो निरूपणाय सूत्रचतुष्टयमाह 'तओ' इत्यादि, त्रीणि लोके समानि-तुल्यानि योजन लक्षप्रमाणत्वात् न च प्रमाणत एवात्र समत्वमपि तु औत्तराधर्यव्यवस्थिततया समश्रेणितयाऽपीत्यत आह- 'सपक्खिमित्यादि, पक्षाणां दक्षिणवामादिपार्श्वानां सदृशता-समता सपक्षमित्यव्ययीभावस्तेन समपार्श्वतया समानीत्यर्थः, इकारस्तु प्राकृतत्वात् तथा प्रतिदिशां विदिशां सदृशता सप्रतिदिक् तेन समप्रतिदिक्तयेत्यर्थः, अप्रतिष्ठानः सप्तम्यां पञ्चानां नरकावासानां मध्यमः, तथा जम्बूद्वीपः सकलद्वीपमध्यमः, सर्वार्थसिद्धं विमानं पञ्चानामनुचराणां मध्यममिति । सीमन्तकः प्रथमपृथिव्यां प्रथमप्रस्तदे नरकेन्द्रकः पञ्चचत्वारिंशद्योजन मूलं [ १४९ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः For Parts Only ~ 252~ wor
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy