SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [१], मूलं [१३५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ३ स्थानकाध्ययने प्रत सूत्रांक [१३५] ॥११८॥ सू०१३५ दीप अनुक्रम [१४३] श्रीस्थाना- कानाम् ओषधिक्काथानां पाके यस्य १ ओषधिशतेन वा सह पच्यते यत् २ शतकृत्वो वा पाको यस्य ३ शतेन वा असूत्र- रूपकाणां मूल्यतः पच्यते ४ यत्तच्छतपाकम्, एवं सहस्रपाकमपि, ताभ्यां तैलाभ्याम्, 'अब्भंगेत्ता' अभ्यङ्गं कृत्वा वृत्तिः 'गन्धद्दएणं'ति गन्धाट्टकेन-गन्धद्रव्यक्षोदेन 'उद्वत्यै उद्वलनं कृत्वा त्रिभिरुदकैः-गन्धोदकोष्णोदकशीतोदकः 'मजयित्वा' स्ना(न)पयित्वा मनोज्ञं-कलमौदनादि 'स्थाली पिठरी तस्यां पाको यस्य तत्तथा, अन्यत्र हि पक्कमपक्कं वा न तथाविधं स्यादितीदं विशेषणमिति 'शुद्ध' भक्तदोषवर्जितं स्थालीपाकं च तच्छुद्धं च स्थालीपाकेन वा शुद्धमिति विग्रहः, अष्टादशभिलोकप्रतीतैर्व्यञ्जनैः-झालनकैस्तक्रादिभिर्वा आकुलं-सङ्कीर्ण यत्तत्तथा, अथवाऽष्टादशभेदं च तद् व्यञ्जनाकुल चेति, अत्र भेदपदलोपेन समासः, भोजनं भोजयित्वा, एते चाष्टादश भेदा:-'सूओ १ दणो २ जवनं ३ तिन्नि य में*साई ६ गोरसो ७ जूसो८ । भक्खा ९ गुललावणिया १० मूलफला ११ हरियगं १२ सागो १३ ॥१॥ होइ रसालू य तहा १४ पाणं १५ पाणीय १६ पाणगं चेव १७ । अहारसमो सागो १८ निरुवहओ लोइओ पिंडो॥२॥ मांसत्रयं जलजादिसत्कं जूषो-मुद्गतन्तुलजीरककटुभाण्डादिरसः, भक्ष्याणि-खण्डखाद्यादीनि गुललावणिका-गुडपर्पटिका लोकप्रसिद्धा गुडधाना वा मूलफलान्येक एव पदं, हरितक-जीरकादि शाको-वस्तुलादिभर्जिका, रसालू-मजिका, तल्लक्ष| सूप ओवनो यवान्नं त्रीणि च मांसानि गोरसो मुनादिरसो । भक्ष्याणि गुलपटिका मूळफलानि जीरकादि वत्धुलादिः ॥१॥ भवति मजिका च तथा मुरादि कर्कटिजलं सौवीरादि चैव । अष्टादशः शाको निरूपइतो लीमिकः पिण्डा ॥१॥ ACCACADA W ॥११८ anditurary.com भोजनस्य अष्टादश भेदा: ~239~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy