SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [१], मूलं [१३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१३४] दीप अनुक्रम [१४२] श्रीस्थाना-मदभ्युत्तिष्ठेयुरिति, 'आसनानि शकादीनां सिंहासनानि, तच्चलनं लोकानुभावादेवेति, सिंहनादचेलोरक्षेपी प्रमोदकायौं स्थानमसूत्र- |जनप्रतीती, चैत्यवृक्षा ये सुधर्मादिसभानां प्रतिद्वारं पुरतो मुखमण्डपप्रेक्षामण्डपचैत्यस्तूपचैत्यवृक्षमहाध्वजादिक्रमतःकाध्ययने वृत्तिः भूयन्ते, लोकान्तिकानां प्रधानतरत्वेन भेदेन मनुष्यक्षेत्रागमनकारणान्याह-'तिहीं'त्यादि कण्ठ, नवरं लोकस्य-व-18 उद्देशः१ ॥११७॥ | मलोकस्यान्ता-समीपं कृष्णराजीलक्षणं क्षेत्रं निवासो येषां ते लोकान्ते वा-औदयिकभावलोकावसाने भवा अनन्तर-1 सू०१३५ |भवे मुक्तिगमनादिति लोकान्तिका:-सारस्वतादयोऽष्टधा वक्ष्यमाणरूपा इति ॥ अथ किमर्थं भदन्त! ते इहागच्छन्तीति उच्यते, आहेतां धर्माचार्यतया महोपकारित्वात् पूजाद्यर्धम् , अशक्यप्रत्युपकाराश्च भगवन्तो धम्माचार्यो, यतः तिण्हं दुष्पडियार समणाउसो! तं०-अम्मापिठणो १ भट्टिस्स २ धम्मायरियस्स ३, संपातोऽवि य णं केइ पुरिसे अम्मापियरं सबपागसहस्सपागेदि तिहिं अभंगेता सुरभिणा गंधट्टएणं उबट्टित्ता तिहिं उदगेहिं मजाविता सव्वालंकारविभूसियं करेत्ता मणुन थालीपागसुखं अट्ठारसर्वजणाउलं भोयणं भोयावेत्ता जावजीवं पिडिवडेंसियाए परिवहेजा, तेणापि तस्स अम्मापिउस्स दुप्पडियारं भवइ, अहे णं से तं अम्मापियरं केवलिपन्नत्ते धम्मे आघवइत्ता पन्नवित्ता परूपित्ता ठावित्ता भवति, तेणामेव तस्स अम्मापिउस्स सुप्पडित्तारं भवति समणाउसो! १, केइ महाचे दरिदं समुक्कसेज्जा, तए णं से दरिदे समुकिडे समाणे पच्छा पुरं च णं विउलभोगसमितिसमन्नागते यावि विहरेजा, तए णं से महचे अन्नया कयाइ दरिदीहूए समाणे वरस परिहस्स अंतिए हबमागच्छेज्जा, तए णं से दरिदे तस्स भहिस्स सव्यस्समविदलयमाणे ॥११७॥ तेणावि तस्स दुष्पडियार भवति, अहे णं से तं माहि केवलिपन्नत्ते धम्मे आघवइत्ता पन्नवदत्ता परूवइत्ता ठावदत्ता भवति, X ~ 237~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy