SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [१], मूलं [११९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३, अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [११९] **** * दीप द्विस्थानकानन्तरं त्रिस्थानकमेव भवति सक्याक्रममामाण्यादित्यनेन सम्बन्धेनायातस्य चतुरनुयोगद्वारस्य चतुरुदेशकस्यास्य तत्रापि द्वितीयाध्ययनान्त्योद्देशके जीवादिपोया उक्का अस्याप्यध्ययनस्य प्रथमोद्देशके त एवाभिधीयन्त इत्येवसम्बन्धस्यैतत्पथमोद्देशकस्य तत्राप्यनन्तरोद्देशकान्त्यसूत्रे पुद्गलधर्मो उक्का एतत्प्रथमसूत्रे तु जीवधर्मा उच्यन्त इत्येवं-14 सम्बन्धस्यैतदादिसूत्रस्य तओ इंदा पण्णता ०--णामिदे ठवणिंदे दविदे, तओ इंदा ५० त०-णाणिदे दंसर्णिदे परिसिंदे, तो इंवा पं० तं०-देविंदे असुरिंदे मणुस्सिदे (सू० ११९) 'तओ इंद'त्यादेाख्या, सा च सुकरैव, नवरमिन्दना-ऐश्वर्याद् इन्द्रः नाम-संज्ञा तदेव यथार्थमिन्द्रेत्यक्षरात्मकमिन्द्रो नामेन्द्रः, अथवा सचेतनस्याचेतनस्य वा यस्येन्द्र इत्ययथार्थ नाम क्रियते स नामनामवतोरभेदोपचारान्नाम चासाविन्द्रश्चेति नामेन्द्रः, अथवा नाम्नैवेन्द्र इन्द्रार्थशून्यत्वान्नामेन्द्र इति, नामलक्षणं पुनरिदम्-"यद्वस्तुनोऽभिधानं |स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयञ्च नाम यादृच्छिकं च तथा ॥१॥” इति, अयमर्थः यदस्त्वित्यादिना य थार्थमिन्द्र इत्यायुक्त, स्थितमित्यादिना त्वयधार्थ गोपालादाविन्द्रेत्यादि, यादृच्छिकमनर्थक डित्थादीति ३, अथवा यदिजन्दनाद्यर्थनिरपेक्षं गोपालादिवस्तुन इन्द्र इत्यादिकमभिधानं यथार्थतया शक्रादावन्यत्रार्थे स्थितं तन्नामेति, इन्द्रादिव स्तुनो वा अभिधानमिन्दनाद्यर्थनिरपेक्षं सद् गोपालादावन्यत्रार्थे स्थितं नामेति । तथा इन्द्राद्यभिप्रायेण स्थाप्यत इति । स्थापना-लेप्यादिकर्म सैवेन्द्रः स्थापनेन्द्रः, इन्द्रप्रतिमा साकारस्थापनेन्द्रः अक्षादिन्यासस्त्वितर इति, स्थापनालक्ष अनुक्रम [१२७] * ** अत्र 'तृतीयं स्थानं' आरभ्यते, इंद्र शब्दस्य व्याख्या एवं निक्षेपा: ~206~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy