SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [२], उद्देशक [३], मूलं [९३] (०३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [९३] इतिह अवरद्धेऽवि वासाई ॥६॥ सत्ताणउई सहस्सा सत्ताणउयाई अढ य सयाई । तिन्नेव य लक्खाई कुरूण भागा य४ बाणउई ॥७॥ [विष्कम्भ इति] ३९७८९७१।। अडवण्णसयं तेवीस सहस्सा दो य लक्ख जीवाओ। दोण्ह गिरीणायामो संखित्तो तं धणू कुरूणं ॥ ८ ॥वासहरगिरी १२ वक्खारपब्वया ३२ पुवपच्छिमढेसु । जंबुद्दीवगदुगुणा धिस्थरओ उस्सए तुला ॥ ९ ॥ कंचणगजमगसुरकुरुनगा य यह चट्टदीहा य । विक्खंभोग्नेहसमुस्सएण जह जंबुदी| विच्चा ॥१०॥ लक्खाई तिन्नि दीहा विज्जुष्पभगंधमादणा दो वि । छप्पन्नं च सहस्सा दोन्नि सया सत्तवीसा य ॥११॥ अउणहा दोन्नि सया उणसत्तरि सहस्स पंचलक्खा य । सोमणस मालवंता दीहा रुंदा दस सयाई ॥१२॥ सव्वाओऽविणईओ विखंभोब्बेहदुगुणमाणाओ। सीयासीयोयाणं वणाणि दुगुणाणि विक्खंभो ॥ १३ ॥"[विस्तरतो वनमुखानीत्यर्थः] “वासहरकुरुसु दहा [वर्षधरेषु कुरुषु च ये हूदा इत्यर्थः] नदीण कुंडाई तेसु जे दीवा । उच्चेहुस्सयतुल्ला विक्खंभायामओ दुगुणा ॥ १४॥" [जम्बूद्वीपकापेक्षयेति] कियदूर जम्बूद्वीपप्रकरणं धातकीखण्डपूर्वार्धा तथाऽपरार्थेऽपि वर्षाणि ॥ (| सानपतिः सहस्राणि सप्तनवल्यधिकाष्टशतानि । त्रय एव च लक्षाः कुर्वाधिष्कम्भो दिनयतिश भागाः ॥ ७॥ अष्ठपंचर-3 सदधिक शतं प्रयोविश्चतिसहस्राणि हे लक्षे जीवा तुहियोगियोरायामः कुरूणां तत्संक्षिप्तं धनुः ॥ ८॥ वर्षधरगिरिवक्षस्कारपर्वताः पूर्वापधिमाईयोः । जंबुद्धीपब्रिगुणा विसारत उच्हयेन तुल्याः॥5॥ कांचनयमकदेवकुरुनगाव रत्तदीर्घौतायाश्च । विष्फभोद्वेषसमुच्चपर्यथा अंन्द्रोपगताः ॥ १०॥ लक्षाम् दीर्घा नीन् विघुत्प्रभाग धमादनी द्वावपि । षट्पंचाशत्साहलाणि सप्तविंशत्यधिके पाते ॥ ११॥ एकोनपष्टयधिके । शते एकोनसप्ततिः सहस्राणि पंच लक्षाथ । श्रीमनसमास्यवंती दीयों इंदौ जाए शतानि ॥ १२ ॥ सर्वा अपि नयो विकभोवद्विगुणमानाः । सीतासीतोदयोः बनमुखानि द्विगुणानि विसरतः ॥ १३ ॥ वर्षभरकरुप हदा नदीना कुंडानि तेषु ये द्वीपाः । उद्वेषोच्छ्याभ्यां तुल्याः विष्कमायामतो द्विगुणाः ॥ १४ ॥ दीप अनुक्रम [९७]] 5453 - - Baitaram.org ~166~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy