SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ आगम (०३) ཝཱ ཡྻ सूत्रांक [b] अनुक्रम [८७] 35 36 36 4 34K "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः ) उद्देशक [3]. मुनि दीपरत्नसागरेण संकलित .... स्थान [२], ..आगमसूत्र [०३ ], अंग सूत्र [०३] Education Internation - .......... यस्स दाहिणेणं चुहिमवंते वासहरपव्वए दो कूडा पं० सं०- बहुसमतुल्ला जाव विक्संभुचत्तसंठाणपरिणाहेणं, तंव - हिमवंतकडे चेव वेसमणकूडे चेव, जंबूगंदरदाहिणेणं महाहिमवंते वासहरपञ्चए दो कूडा पं० नं० - बहुसम० जाब महाहिमवन्तकूडे चैव वेरुलियकूडे चैव एवं निसढे वासहरपञ्चए दो कूडा पं० [सं० बहुसमा० जाव निसटकूडे चैव रुगप्प चैव । जंबूमंदर० उत्तरेणं नीलवंते वासहरपव्वए दो कूडा पं० तंत्रसम० जाव सं०-नीलवंतकूडे चैव वदंसणकूडे चैव एवं रुपिभि वासहरपव्यए दो कूटा पं० बहुसम० जाव तं० रुपिकूडे चैव मणिकंचणकूडे चेव, एवं सिरिंगि वासहरपन्वते दो कूडा पं० [सं० बहुसम० जाव तं० सिहरिकूडे चैव तिर्गिछिकूडे पेव (सू० ८७) 'जंबू' इत्यादि, वर्ष- क्षेत्रविशेषं धारयतो व्यवस्थापयत इति वर्षधरी 'चुल्लो'ति महदपेक्षया लघुर्हिमवान चुल्लहिमवान् भरतानन्तरः, शिखरी पुनर्यत्परमैरवतम् तौ च पूर्वापरतो लवणसमुद्राववद्भावायामतश्च चवीस सहस्साई णव य सए जोयणाण बत्तीसे । चुल्लहिमवंतजीवा आयामेणं कलद्धं च ॥ १ ॥ २४९३२८ एवं शिखरिणोऽपि तथा भरतद्विगुणविस्तारौ योजनशतोच्छ्रायों पञ्चविंशतियोजनावगाढौ आयतचतुरस्र संस्थान संस्थितौ परिणाहस्तु तयोः 'वैणयालीस सहरसा सयमेगं नय य वारस कलाओ । अर्द्ध कलाऍ हिमवंतपरिरओ सिहरिणो चैव ॥ १ ॥ ति, ४५१०९ 'एव मिति यथा हिमवच्छिखरिणी 'जंबुद्दीवे' त्यादिनाऽभिलापेनोक्तौ एवं महाहिमवदादयोऽपीति, तत्र १ चतुर्विंशतिः सहस्राणि नय य शतानि द्वात्रिंशक योजनानां हिमायामेन कलाच. २४९३२३ हि० जीया २ पंचचत्वारिंशत्सहस्राणि एक शतं नवाधिकं द्वादश च कलाः । कलाया अ च हिमवत्परिश्यः शिखरिणचैव ॥ १ ॥ परि० ४५१०९-१२ मूलं [२७] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः For Parts Only ~ 142 ~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy