________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्तिः ) स्थान [१०], उद्देशक [-], मूलं [७७७]
(०३)
श्रीस्थाना
सूत्रवृत्ति :
॥ ५२४॥
प्रत सुत्रांक [७७७]]
CkARC5665%3545615
व्यन्तरसुरेण मिथुनकमेकं भरतक्षेत्रे क्षिप्तं, तच्च पुण्यानुभावाद्राज्यं प्राप्तं, ततो हरिवर्षजातहरिनाम्नो पुरुषाद्यो वंशः स १०स्थाना. तथेति ७, तथा चमरस्य-असुरकुमारराजस्योपतन-ऊर्ध्वगमनं चमरोत्सातः, सोऽप्याकस्मिकत्वादाश्चर्यमिति, श्रूयते हि उद्देशः३ चमरचश्चाराजधानीनिवासी चमरेन्द्रोऽभिनवोत्पन्नः सर्वमवधिनाऽऽलोकयामास, ततः स्वशीर्षोपरि सौधर्मव्यव-
II आश्चर्यकास्थितं शर्क ददशें, ततो मत्सराध्मातः शकतिरस्काराहितमतिरिहागत्य भगवन्तं महावीर छद्मस्थावस्थमेकरात्रिकी प्र-II दशक तिमा प्रतिपन्नं सुंसुमारनगरोद्यानवर्तिनं सबहुमानं प्रणम्य भगवंस्त्वत्पादपङ्कजवनं मे शरणमरिपराजितस्येति विकल्प्य है सू०७७७
विरचितघोररूपो लक्षयोजनमानशरीरः परिघरत्नं प्रहरणं परितो भ्रमयन् गर्जनास्फोटयन् देवांस्त्रासयन्नुत्पपात, सौधसावतंसकविमानवेदिकायां पादन्यासं कृत्वा शक्रमाक्रोशयामास, शक्रोऽपि कोपाजाज्वल्यमानस्फारस्फुरत्स्फुलिङ्गश-12
तसमाकुलं कुलिशं तं प्रति मुमोच, स च भयात् प्रतिनिवृत्त्य भगवत्पादौ शरणं प्रपेदे, शक्रोऽप्यवधिज्ञानावगततद्व्यतिकरस्तीर्थकराशातनाभयात् शीघ्रमागत्य वज्रमुपसंजहार, बभाण च मुक्कोऽस्यहो भगवतः प्रसादात् नास्ति मत्तस्ते भयमिति ८, तथाऽष्टाभिरधिकं शतमष्टशतं अष्टशतं च ते सिद्धाश्च-निवृताः अष्टशतसिद्धाः, इदमप्यनन्तकालजातमित्याश्चर्यमिति ९, तथा असंयता:-असंयमवन्त आरम्भपरिग्रहप्रसक्ता अब्रह्मचारिणः तेषु पूजा-सत्कारः, सर्वदा हि किल संयता एवं पूजाहोर, अस्यां स्ववसर्पिण्या विपरीतं जातमित्याश्चर्य, अत एवाह-दशाप्येतानि अनन्तेन कालेन-अनन्तकालात् संवृत्तानि अस्थामवसर्पिण्यामिति । अनन्तरसूत्रे चमरोत्पात उक्तः स च रत्नप्रभायाः सञ्जात इति रमप्रभावक्तव्यतामाह
-
-
दीप
*
*
अनुक्रम [१००३]
AIMERatinandana
Standinary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~ 1051~