SearchBrowseAboutContactDonate
Page Preview
Page 1034
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्तिः ) स्थान [१०], उद्देशक [-], मूलं [७५९] (०३) सूत्र वृत्ति प्रत सूत्रांक [७५९]] श्रीस्थाना- सूत्रे च प्राकृतत्वात् आससप्पओगेत्ति भणितं, तत्र इह-अस्मिन् प्रज्ञापकमनुष्यापेक्षया मानुषत्वपर्याये यो वर्तते लोकः १०स्थाना. ४ा-प्राणिवर्गः स इहलोकस्तद्व्यतिरिक्तस्तु परलोकः, तत्रेहलोकं प्रति आशंसाप्रयोगो यथा भवेयमहमितस्तपश्चरणाचक-दू उद्देशः३ वादिरितीहलोकाशंसाप्रयोगः, एवमन्यत्रापि विग्रहः कार्यः १, परलोकाशंसाप्रयोगो यथा भवेयमहमितस्तपश्चरणा-IA आशंसा |दिन्द्र इन्द्रसामानिको वा २, द्विधालोकाशंसाप्रयोगो यथा भवेयमहमिन्द्रस्ततश्चक्रवत्ती, अथवा इहलोके-इहजन्मनि प्रयोगाः ॥ ५१५॥ किञ्चिदाशास्ते एवं परजन्मन्युभयत्र चेति ३, एतत्रयं सामान्यमतोऽन्ये तद्विशेषा एव, अस्ति च सामान्यविशेषयोर्विव- धर्माश्च क्षया भेद इत्याशंसाप्रयोगाणां दशधात्वं न विरुध्यते, तथा जीवितं प्रत्याशंसा-चिरं मे जीवितं भवत्विति जीविताशं-| सू०७५९| साप्रयोगः ४, तथा मरणं प्रत्याशंसा-शीघ्रं मे मरणमस्त्विति मरणाशंसाप्रयोगः ५, तथा कामौ-शब्दरूपे तो मनोज्ञी ७६० | मे भूयास्तामिति कामाशंसाप्रयोगः ६, तथा भोगा-नान्धरसस्पर्शास्ते मनोज्ञा मे भूयासुरिति भोगाशंसाप्रयोगः ७, तथा कीर्तिश्रुतादिलाभो भूयादिति लाभाशंसाप्रयोगः ८, तधा पूजा-पुष्पादिपूजन मे स्यादिति पूजाशंसाप्रयोगः ९, सत्कारः -प्रवरवस्त्रादिभिः पूजनं तन्मे स्यादिति सत्काराशंसाप्रयोग इति १० ।। उक्कलक्षणादप्याशंसाप्रयोगात् केचिद् धर्ममाचरन्तीति धर्म सामान्येन निरूपयन्नाहदसविधे धम्मे पं० २०-गामधम्मे १ नगरधम्मे २ रखधम्मे ३ पासंडवम्मे ४ कुलधम्मे ५ गणधम्मे ६ संघधम्मे ७ ॥५१५॥ सुयधम्मे ८ चरित्तथम्मे ९ अस्थिकायधम्मे १० (सू०७६०) 'दसे'त्यादि, मामा-जनपदाश्रयास्तेषां तेषु वा धर्मः-समाचारो व्यवस्थेति प्रामधर्मः, स च प्रतिग्राम भिन्न इति,IA दीप अनुक्रम [९७९] Indorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, दशमे स्थाने न किंचित् उद्देशकः वर्तते ~1033~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy