SearchBrowseAboutContactDonate
Page Preview
Page 1014
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्तिः ) स्थान [१०], उद्देशक [-], मूलं [७५३] (०३) श्रीस्थाना सूत्रवृत्तिः प्रत राज्ञेयजे ॥५०५॥ सूत्रांक [७५३] विपाकद SACROSSROSk प्रायो यथोक्तक्रियानिवन्धनकर्मोदयादिपरिणामरूपा एवावगन्तव्याः, यावच्छन्दी व्याख्याताओं, एता एव सर्वजीवेषु-१० स्थाना. चतुर्विंशतिदण्डकेन निरूपयति-नेरइये'त्यादि, 'एवं चेच'त्ति यथा सामान्यसूत्रे एवमेव नारकसूत्रेऽपीत्यर्थः, 'एवं नि- उद्देशः३ रन्तरमिति यथा नारकसूत्रे संज्ञास्तथा शेषेष्वपि वैमानिकान्तेष्वित्यर्थः । अनन्तरसूत्रे वैमानिका उक्काः, ते च सुख-13 छद्मस्थेतवेदना अनुभवन्ति, तद्विपर्यस्तास्तु नारका या वेदना अनुभवन्ति ता दर्शयति-नेरइया' इत्यादि, कण्ठ्यं, नवरं वेदनांपीडा, तत्र शीतस्पर्शजनिता शीता तां, सा च चतुर्थ्यादिनरकपृथ्वीविति, एवमुष्णां प्रथमादिषु, क्षुध-बुभुक्षां पिपासां- याः कर्मतृषं कण्डूं-खर्जु 'परज्झंति परतन्त्रतां भयं-भीति शोक-दैन्यं जरां-वृद्धत्वं व्याधि-ज्वरकुष्ठादिकमिति । अमुं च वेदनादिकममूर्त्तमर्थं जिन एव जानाति न छद्मस्थो यत आह शाद्या दस ठाणाई छमस्थे णं सच्वभावेणं न जाणति ण पासति, ०-धम्मत्थिगातं जाव वातं, अयं जिणे भविस्सति वा ण वा सू०७५४ ७५५ भविस्सति अयं सम्बदुक्खाणमंतं करेस्सति वा ण वा करेस्सति, एताणि चेव उप्पन्ननाणसणधरे [अरहा] जाव अर्थ सम्वदुक्खाणमंतं करेस्सति वा ण वा करेस्सति (सू० ७५४) दस दसाओ पं० त०-कम्मविवागदसाओ उवासगदसामो अंतगढदसाओ अणुत्तरोचवायदसाओ आयारदसाओ पण्हावागरणदसाओ बंधदसाओ दोगिद्धिदसाओ दीदवसाओ संखेवित्तदसाओ । कम्मविवागदसाणं दस अज्झयणा पं० सं०-मियापुत्ते १ त गोत्तासे २, अंडे ३ सगदेति यावरे ॥५०५॥ ४। माहणे ५ दिसणे ६त, सोरियत्ति ७ उदुंबरे ८ ॥१॥ सहसुराहे आमलते ९ कुमारे लेहती १० दीप SACCE अनुक्रम [९६५] JABERatinintamational Swlanniorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, दशमे स्थाने न किंचित् उद्देशकः वर्तते ~ 1013~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy