________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [७], उद्देशक -], मूलं [८०], नियुक्ति: [२०५] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
सूत्रकृताङ्ग
यानि, तत्र यत्र यत्र त्रसास्तत्रादानश:-आदेरारभ्य श्रमणोपासकेनामरणान्तो दण्डस्त्यक्त इत्येवं योजनीय, यत्र तु स्थावरास्त- नाकवार्थाय दण्डो न निक्षिप्तो-न परित्यक्तोऽनाय च दण्डः परित्यक्त इति । शेषाक्षरघटना तु स्वबुद्ध्या विधेयेति ॥ तदेवंन्दीयाध्य.
बहुभिदृष्टान्तः सविषयतां श्रावकप्रत्याख्यानस्य प्रसाध्याधुनात्यन्तासंबद्धतां चोधस्स मूत्रेणैव दर्शयितुमाह-'भगवं च णं उदाहु' कीयावृत्तिः | SIरित्यादि, भगवान् गौतमखाम्युदकं प्रत्येतदाह, तद्यथा नैतद्भूतमनादिके काले प्रागतिक्रान्ते नाप्येतदेष्येऽनन्ते काले भाव्यं नाप्ये॥४२४॥
| तद्वर्तमानकाले भवति ये (यत्) त्रसाः प्राणाः सर्वथा निलेपतया खजात्युच्छेदेनोच्छेत्स्यन्ति-स्थावरा भविष्यन्तीति, तथा स्थावराश्च । प्राणिनः कालत्रयेऽपि नैव समुच्छेत्स्यन्ति-घसा भविष्यन्ति, यद्यपि तेषां परस्परसंक्रमेण गमनमस्ति तथापि न सामस्त्येनान्यतरेषामितरत्र सद्भावः, तथाहि-नोवंभूतः संभवोऽस्ति यदुत प्रत्याख्यानिनमेकं विहायापरेषां नारकाणां द्वीन्द्रियादीनां तिरश्चा मनुष्यदेवानां च सर्वदाऽप्यभावः, एवं च बसविषयं प्रत्याख्यानं निर्विषयं भवति यदि तस्य प्रत्याख्यानिनो जीवत एव सर्वेऽपि नारकादयखसाः समुच्छिद्यन्ते, न चास्य प्रकारस्य संभवोऽस्त्युक्तन्यायेनेति, स्थावराणां चानन्तानामनन्तलादेव नासंख्येयेषु । त्रसेपूत्पाद इति सुप्रतीतमिदं । तदेवमव्यवच्छिन्नैखसैः स्थावरैश्च प्राणिभिर्यद्वदत यूयमन्यो वा कबिद्वदति, तबधा-नास्त्यसौ 81 पर्यायो यत्र श्रमणोपासकसैकत्रसविषयोऽपि दण्डपरित्याग इति, तदेतदुक्तनीत्या सर्वमशोभनमिति ॥ सांप्रतमुपसंजिघृक्षुराह-8 भगवं च णं उदाहु आउसंतो! उद्गा जे खलु समणं वा माहणं वा परिभासेइ मित्ति मन्नंति आगमि
1 ॥४२४॥ त्ता णाणं आगमित्ता दसणं आगमित्ता चरितं पावाणं कम्माणं अकरणयाए से खल्लु परलोगपलिमंथताए चिट्ठह, जे खलु समणं वा माहणं वा णो परिभासइ मित्ति मन्नंति आगमित्सा णाणं आगमित्ता
~852