SearchBrowseAboutContactDonate
Page Preview
Page 851
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [७], उद्देशक -], मूलं [८०], नियुक्ति: [२०५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः | ७नाल न्दीयाध्य. सूत्रकृताङ्गे २श्रुतस्कन्धे शीलाकीयावृत्तिः ॥४२३॥ जहित्ता तत्थ आरेणं चेव जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए. तेसु पच्चायंति तेसु समणोबासगस्स सुपचक्खायं भवइ, से पाणावि जाव अयंपि भेदे से णो०॥ तत्थ जेसे आरेणं जे थावरा पाणा जेहिं समणोचासगस्स अट्ठाए दंडे अणिक्खित्ते अणट्ठाए णिक्खित्ते, ते तओ आविष्य जहंति विप्पजहित्ता ते तत्थ आरेणं चेव जे थावरा पाणा जेहिं समणोवासगस्स अट्टाए दंडे अणिक्षिसे अणट्ठाए णिक्खित्ते तेसु पञ्चायंति, तेहि समणोबासगस्स अढाए अणट्ठाए ते पाणाथि जाव अयंपि भेटे से णो०॥ तत्थ जे ते आरेणं धावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खिसे अपवाए मिक्खित्ते तओ आउं विप्पजहंति विप्पजहित्ता तत्थ परेणं जे तसथावरा पाणा जेहिं समणोषासगस्स आयाणसो आमरणताए तेसु पञ्चायति तेहिं समणोवासगस्स सुपञ्चक्खायं भवइ, ते पाणावि माघ अयंपि भेदे से णो णेयाउए भवइ ॥ तत्थ जे ने परेणं तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० ते तओ आउं विप्पजहंति विष्पजहित्सा तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणताए तेसु पञ्चायंति, तेहिं समणोवासगस्स सुपचक्खायं भवइ, ते पाणावि जाप अयंपि भेदे से णो गेयाउए भवइ ।। तत्य जे ते परेणं तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणलाए० ते तओ आउं विप्पजहंति विप्पजहिसा तस्थ आरेणं जे थावरा पाणा जेहिं समणोवासगस्स अट्वाए दंडे अणिक्खित्ते अणट्टाए मिक्खित्ते तेसु पचायंति, जेहिं समणोवासगस्स अट्टाए अणि Caesesesearceaeseseroticerses ॥४२३॥ ~850~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy