________________
आगम
(०२)
सूत्रकृताने २ श्रुतस्कन्धे शीलाङ्कीयावृत्तिः
॥४२०॥
“सूत्रकृत्” - अंगसूत्र -२ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [७९], निर्युक्ति: [२०५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
Education Internation
जेहिं समणोवासगस्स आयाणसो आमरणंताए जाव दंडे णिक्खित्ते भवइ, ते पुवामेव कालं करेंति, करिता पारलोइयत्ताए पचायंति, ते पाणावि बुषंति ते तसावि वुचंति ते महाकाया ते चिरट्टिया ते दीहाउया ते बहुरगा, जेहिं समणोवासगस्स सुपचक्खायं भवइ, जाव णो णेयाउए भवइ || भगवं चणं उदाहु संतेगइया पाणा समाज्या, जेहिं समणोवासगस्स आयाणसो आमरणंताए जाव दंडे णिक्खित्ते भवइ, ते सयमेव कालं करेंति करित्ता पारलोइयत्ताए पचायति, ते पाणावि बुचंति तसावि बुचति ते महाकाया ते समाज्या ते बहुयरगा जेहिं समणोवासगस्स सुपचक्वायं भवइ जाव णो णेयाउए भवइ ॥ भगवं च णं उदाहु संतेगइया पाणा अप्पाज्या, जेहिं समणोवासगस्स आयाणसो आमरणंताप जाव दंडे णिक्खिते भवइ, ते पुद्दामेव कालं करेंति करेत्ता पारलोइयत्ताए पञ्चायंति, ते पाणावि बुयंति ते तसावि बुचंति ते महाकाया ते अप्पाउया ते बहुयरगा पाणा, जेहिं समणोवासगस्स सुपचक्खायं भवह, जाव णो णेयाउए भवइ ॥ भगवं च णं उदाहु संतेगइया समणोवासगा भवति, तेसिं चणं एवं बुतपुर्व भवइ णो खलु वयं संचाएमो मुंडे भविता जाव पत्तए, णो खलु वयं संचाएमो चाउद्दसमुहिपुण्णमासिणीसु पडिपुण्णं पोसहं अणुपालित्तए, णो खलु वयं संचाएमो अपच्छिमं जाव विहरित्तए, वयं णं सामाइयं देसावगासियं पुरस्था पाईणं वा पडिणं वा दाहिणं वा उदीणं वा एतावता जाव सहपाणेहिं जाव सङ्घसत्तेहिं दंडे णिक्खिते सङ्घपाणभूयजीवसत्तेहिं खेमंकरे अहमंसि, तत्थ आरेणं जे
For Palata Use Only
~844~
toesesette
Kotsese
७ नाल
न्दीयान्य.
श्रावकप्रत्याख्यान स्य सविषयता
॥४२०॥