SearchBrowseAboutContactDonate
Page Preview
Page 819
Loading...
Download File
Download File
Page Text
________________ आगम (०२) सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाश्रीयावृतिः ॥४०७॥ ৫০১৩ “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ ७ ], उद्देशक [-], मूलं [ ६८ ], निर्युक्ति: [ २०४ ] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः - अहे दिसे विसे विच्छिण्णविपुल भवणसयणासणजाणवाहणाइण्णे बहुधणबहुजायरूवरजते आओगपओगसंपत्ते विच्छड्डियपउर भत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए बहुजणस्स अपरिभूए यावि होत्था अस्य चानन्तरपरम्परसूत्रैः सह संबन्धो वाच्यः, तत्रानन्तराध्ययनपर्यन्ते सूत्रमिदम् - आदानवान् धर्ममुदाहरेत्, धर्मश्व साधुश्रावकभेदेन द्विधा, तत्र पूर्वोकेनाङ्गद्वयेन प्रायः साधुगतो विधिरभिहितोऽनेन तु श्रावकगतो विधिरुच्यते । परम्परसूत्र संवन्धस्त्वयं-'बुध्येते' त्येतदादि सूत्रं, किं तत्र बुध्येत ?, यदेतद्वक्ष्यत इति सूत्रार्थस्वयं सप्तम्यर्थे तृतीया, यस्मिन्काले सिधावसरे | राजगृहं नगरं यथोक्तविशेषणविशिष्टमासीत्, तसिन् काले तस्मिंश्च समये इदमभिधीयते । राजगृहमेव विशिनष्टि-प्रासादाः संजाता यस्मिंस्तत्प्रासादिर्तमाभोगमद्वा, अत एव दर्शनीयं -दर्शनयोग्यं दृष्टिसुखहेतुत्वात्, तथाऽऽभिमुख्येन रूपं यस्य तदभिरूपं, तथाऽप्रतिरूपमनन्यसदृशं प्रतिरूपं वा प्रतिविम्बं वा स्वर्गनिवेशस्य, तदेवंभूतं राजगृहं नाम नगरं 'होत्थ' चि आसीत्, यद्यपि तत्कालत्रयेऽपि सत्तां विभर्त्ति तथाप्यतीताख्यानकसमाश्रयणादासीदित्युक्तं । तस्य च राजगृहस्य बाहिरुत्तरपूर्वस्यां दिशि नालन्दा नाम बाहिरिका आसीत् सा चानेकभवनशतसन्निविष्टा- अनेकभवनशतसंकीर्णेत्यर्थः ॥ तस्यां च लेपो नाम 'गृहपतिः' कुटुम्बिक | आसीत्, स चाढ्यो दीप्त:- तेजस्वी 'वित्तः' सर्वजन विख्यातो विस्तीर्णविपुल भवनशयनासन यान वाहनाकीर्णो बहुधनबहुजातरूपरजतः आयोगाः - अर्थोपाया यानपात्रोष्ट्रमंडलिकादयः तथा प्रयोजनं प्रयोगः- प्रायोगिकत्वं तैरायोगप्रयोगैः संप्रयुक्तः समन्वितः, तथेतश्चे १ दीयमा० प्र० आभोगद प्र वरणच्छयायोरिति यावद्धा मूलपाठे तु परिपूर्णतावत् Jae Eucation International For Pale Onl ~818~ ७ नाल न्दीयाध्य ॥४०७॥
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy