SearchBrowseAboutContactDonate
Page Preview
Page 815
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-१५], नियुक्ति: [२००] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: सूत्रकृताङ्गे २श्रुतस्कन्धे शीलाबीयाचिः स्मनः परेषां च त्रायी-त्राणशीलस्तायी वा-गमनशीलो मोक्षं प्रति, स एवंभूतस्तरीतुम् अतिलल्य समुद्रमिव दुस्तरं महाभवौघं आर्द्रकी| मोक्षार्थमादीयत इत्यादान-सम्यग्दर्शनज्ञानचारित्ररूपं तद्विद्यते यस्खासावादानवान् साधुः, सच सम्यग्दर्शनेन सता पर- या तीर्थिकतपःसमृयादिदर्शनेन मौनीन्द्रादर्शनाम प्रच्यवते, सम्यगज्ञानेन तु यथावस्थितवस्तुप्ररूपणतः समस्तपावादुकवाद निरा-|| करणेनापरेषां यथावस्थितमोक्षमार्गमाविर्भावयतीति, सम्यक्चारित्रेण तु समस्तभूतग्रामहितैषितया निरुद्धाश्रयद्वारः सन् तपोविशेषाचानेकभवोपार्जितं कर्म निर्जरयति खतोऽज्येषां चैवंप्रकारमेव धर्ममुदाहरे-व्यागृणीयात् आविर्भावयेदित्यर्थः । इतिः परिसमाप्त्यर्थे । प्रवीमीति नयाच प्राम्बदेव वाच्याः, वक्ष्यन्ते चोत्तरत्र ।। ५५ ॥ समाप्त चेदमाईकीयाख्यं पष्ठमध्ययनमिति ॥ ६॥ ॥४०५॥ eseroterstoerdeceaeesesents इति श्रीसूत्रकृताङ्गे इदमाईकीयाख्यषष्ठमध्ययनं समाप्तम् ॥ 1४०५॥ | अत्र षष्ठं अध्ययनं परिसमाप्त ~814~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy