________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-३६], नियुक्ति: [२००] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत सूत्रांक ||३६||
दीप अनुक्रम [७७३]
बोधिसत्त्वकल्पानां भिक्षूणां नित्यं यः सहस्रद्वयं भोजयेदित्युक्तं प्राक् तदूषयति-असंयतः सन् रुधिरक्लिन्नपाणिरनार्य इब 'गहीं' निन्दा जुगुप्सापदवीं साधुजनानामिहलोक एव निश्चयेन गच्छति परलोके चानार्यगम्यां गतिं यातीति ॥३६॥ एवं| तावत्सावधानुष्ठानानुमन्त्रणामपात्रभूतानां यदानं तत्कर्मपन्धायेत्युक्तं, किंचान्यत्
थूलं उरम्भं इह मारियाणं, उद्दिभत्तं च पगप्पएत्ता । तं लोणतेल्लेण उवक्खडेत्ता, सपिप्पलीयं पगरंति मंसं ॥ ३७॥ तं भुजमाणा पिसितं पभूतं, णो उबलिप्पामो वयं रएणं । इच्चेवमाहंसु अणजधम्मा, अणारिया बाल रसेस गिद्धा ॥ ३८॥जे यावि भुंजंति तहप्पगारं, सेवंति ते पायमजाणमाणा । मणं न एयं कुसला करेंती, वायावि एसा बुइया उ मिच्छा ॥ ३९ ॥ सवेसि जीवाण दयट्टयाए, सावज्जदोसं परिवजयंता । तस्संकिणो इसिणो नायपुत्ता, उदिहभतं परिवजयंति ॥४०॥ भूयाभिसंकाऍ दुगुंछमाणा, सवेसि पाणाण निहाय दंडं । तम्हा ण भुंजंति तहप्पगारं, एसोऽणुधम्मो इह संजयाणं ॥४१॥ निग्गंधधम्ममि इम समाहिं, अस्सि सुठिचा अणिहे चरेज्जा । बुद्धे मुणी सीलगुणोववेए, अञ्चत्थतं(ओ) पाउणती सिलोगं ॥४२॥
आर्द्रकुमार एवं तन्मतमाविष्कुर्वन्निदमाह, स्थूल' बृहत्कायमुपचितमांसशोणितमुरभ्रम्-ऊरणकमिह-शाक्यशासने भिक्षुकसंघोद्देशेन 'व्यापाद्य' धातयिखा तथोद्दिष्टभक्तं च प्रकल्पयित्वा विकर्त्य वा तमुरभ्रं तन्मांसं च लवणतैलाभ्यामुपस्कृत्य | पाचयिता सपिप्पलीकमपरसंस्कारकद्रव्यसमन्वितं प्रकर्षेण भक्षणयोग्यं मांसं कुर्वन्तीति ॥ ३७ ॥ संस्कृत्य च यत्कुर्वन्ति तद्द-16
serveroeseseeke
ekeeseccesesese
~801~