________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-२७], नियुक्ति: [२००] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
आईका
ध्ययन.
प्रत सूत्रांक ||२७||
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः
॥३९६॥
दीप अनुक्रम [७६४]
weseserversesesesesee
यंति, न लिप्पह पाणिवहेण अम्हं ॥ २७ ॥ पुरिसं च विण कुमारगं वा, मूलंमि केई पए जायतेए। पिनाय पिंडं सतिमारुहेत्ता, बुद्धाण तं कप्पति पारणाए ॥ २८॥ (सू०)
यदेतद्वणिग्दृष्टान्तदूषणन बाधमनुष्ठानं दृषितं तच्छोभनं कृतं भवता यतोऽतिफल्गुप्राय बाह्यमनुष्ठान, आन्तरमेव स्वनुष्ठानं | संसारमोक्षयोः प्रधानाङ्गम् , अस्मसिद्धांत चैतदेव व्यावय॑ते, इत्येतदाककुमार भो राजपुत्र! बमवहितः शृणु श्रुखा चावधारये ति | भणिता ते भिक्षुका आन्तरानुष्ठानसमर्थकमात्मीयसिद्धान्ताविर्भावनायेदमाहुः 'पिन्नागे त्यादि, 'पिण्याक' खलस्तस्य 'पिण्डिः' | भिन्न तदचेतनमपि सत् कश्चित् संभ्रमे म्लेच्छादिविषये केनचिन्नश्यता प्रावरणं खलोपरि प्रक्षिप्तं तच म्लेच्छेनान्वेष्टुं प्रवृत्तेन | पुरुषोऽयमिति मला खलपिण्ड्या सह गृहीतं, ततोऽसौ म्लेच्छो वस्त्रवेष्टितां तां खलपिण्डी पुरुषबुद्ध्या शूले प्रोतां पावके पचेत् , | तथा 'अलावुकं' तुम्बकं कुमारकोऽयमिति मखानावेव पपाच, स चैवं चित्तस्य दुष्टखात्प्राणिवधजनितेन पातकेन लिप्यते असत्सिद्धान्ते, चित्तमूलखाच्छुभाशुभवन्धस्पति, एवं तावदकुशलचित्तप्रामाण्यादकुर्वन्नपि प्राणातिपातं प्राणिघातफलेन युज्यते ।। २६ ॥ अमुमेव दृष्टान्तं वपरीत्येनाह-अथवापि सत्यपुरुषं खलबुद्ध्या कश्चिन्म्लेच्छः शूले प्रोतमन्नौ पचेत्, तथा कुमारकं च लायुकबु-12 ध्याऽमावेव पचेत् , न चासौ प्राणिवधजनितेन पातकेन लिप्यतेऽलाकमिति ॥ २७ ॥ किंचान्यत्-'पुरिसमित्यादि, पुरुपं वा| कुमारकं वा विद्धा शूले कश्चित्पचेत् 'जाततेजसि' अनावारुह्य खलपिण्डीयमिति मला 'सती' शोभनां, तदेतदुद्धानामपि 'पारणाय' भोजनाय 'कल्पते' योग्यं भवति, किमुतापरेषाम् ?, एवं सर्वाखवस्थास्वचिन्तितं-मनसाऽसंकल्पितं कर्म चयं न ग
seocmeradesese
॥३९६॥
~796~