________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-२५], नियुक्ति: [२००] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
२ श्रुतस्क
प्रत सूत्रांक ||२५||
दीप अनुक्रम [७६२]
सूत्रकृताङ्गे || धर्मदेशनां विधत्ते, अतो भगवतो वणिग्भिः साई न सर्वसाधर्म्यमस्तीति ॥ २१ ॥ पुनरपि वणिजा दोषमुनावयमाह- आका
'वित्तेसिणों इत्यादि, विनं-द्रव्यं तदन्वेष्टुं शीलं येषां ते वित्तैषिणः, तथा 'मैथुने स्त्रीसंपर्के 'संप्रगाढा' अध्युपपना, न्धे शीला- | तथा ते 'भोजनार्थम् ' आहारार्थ वणिज इतश्चेतश्च ब्रजन्ति बदन्ति वा । तांस्तु वणिजो वयमेवं घूमो-यथते कामेष्वध्युपकीयावृत्तिः
| पन्ना-गृद्धाः, अनार्यकर्मकारिखादनार्या रसेषु च-सातागौरवादिषु गृद्धा-मूर्छिताः, न त्वेवंभूता भगवन्तोर्हन्तः, कथं तेषां तैः ॥३९५॥
| सह साधर्म्यमिति ?, दूरत एवं निरस्तैषा कथेति ॥ २२ ॥ किंचान्यत् -'आरम्भं सावधानुष्ठानं च तथा परिग्रहं च 'अव्यु
त्सृज्य अपरित्यज्य तस्मिन्नेवारम्भे क्रयविक्रयपचनपाचनादिके तथा परिग्रहे च-धनधान्यहिरण्यसुवर्णद्विपदचतुष्पदादिके | निश्चयेन श्रिता-अवबद्धा निःश्रिता वणिजो भवन्ति, तथाऽऽत्मैव दण्डयतीति दण्डो येषां ते भवन्त्यात्मदण्डा असदाचारप्रवृत्ते| रिति, भावोऽपि चैषां वणिजा परिग्रहारम्भवतां स उदयो लाभो यदर्थ ते प्रवृत्ताः यं च सं लाभं वदसि स तेषां 'चतुरन्तः'18 | चतुर्गतिको यः संसारोऽनन्तस्तस्मै तदर्थ भवतीति, तथा दुःखाय च भवतीति, न चेहासावेकान्तेन तत्प्रवृत्तसापि भवतीति
२३।। एतदेव दर्शयितुमाह-'णेगंतिणयंति इत्यादि, एकान्तेन भवतीत्येकान्तिकः, तथा न, लाभार्थ प्रवृत्तख विपर्ययस्यापि दर्शनात् , तथा नाप्यात्यन्तिकः सर्वकालभावी, तत्क्षयदर्शनात् , स तेषां उदयो-लाभोज्नैकान्तिकोऽनात्यन्तिकश्चेत्येवं तद्विदो वदन्ति । तौ च द्वावपि भावौ विगतगुणोदयौ भवतः, एतदुक्तं भवति-किं तेनोदयेन लाभरूपेण योऽनैकान्तिकोऽनात्यन्तिकश्च,
||३९५॥ | यशानायेति । यश्च भगवतः 'से' तस्य दिव्यज्ञानप्राप्तिलक्षणः 'उदयों लाभो यो वा धर्मदेशनावाप्तनिर्जरालक्षणः स च सादि-18 | रनन्तश्च, तमेवंभूतमुदर्य प्राप्तो भगवानन्येषामपि तथाभूतमेवोदयं 'साधयति' कथयति श्लाघते वा! किंभूतो भगवान् ?-'तायी
~794~