________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [४], उद्देशक -], मूलं [६६], नियुक्ति: [१८०] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
४ प्रत्याख्यानाध्य.
सूत्रांक
[६६]
elese
दीप अनुक्रम [७०३]
सूत्रकृताङ्गे 8 प्रशठव्यतिपातचित्तदण्डो भवतीति, शेष सुगमम् ॥ एवं व्यवस्थिते न सर्वविषयं प्रत्याख्यानं झुंज्यते ॥ इत्येवं प्रतिवादिते २ श्रुतस्क- २ परेण सत्याचार्य आह-यद्यपि सर्वेष्वपि सत्त्वेषु देशकालखभावविप्रकृष्टेषु वधकचित्तं नोत्पयते तथाप्यसावविरतिप्रत्ययखानेष्य- न्धे शीला- मुक्तवैर एव भवति, अस्स चार्थस्य मुखप्रतिपत्तये भगवता तीर्थकृता द्वौ दृष्टान्तौ 'प्रज्ञप्ती प्ररूपितो, तद्यथा-संशिष्टान्तोऽसकायााता ज्ञिदृष्टान्तथ । अथ कोऽयं संजिटष्टान्तो ?, ये केचन 'इमे प्रत्यक्षासन्नाः पाभिरपि पर्यातिभिः पर्याप्ताः ईहापोह विमर्शरूपा ॥३६४ा
संज्ञा विद्यन्ते येषां ते संजिना, पञ्चेन्द्रियाणि येषां ते पञ्चेन्द्रियाः, करणपर्याप्या पर्याप्तकाः, एषां च मध्ये कश्चिदेकः षड्जीवनिकायान् प्रतीत्यैवंभूतां 'प्रतिज्ञा' नियमं कुर्यात् , तद्यथा-अहं पट्सु जीवनिकायेषु मध्ये पृथिवीकायेनैवैकेन वालुकाशिलोपललवणादिखरूपेण 'कृत्यं कार्य कुर्या, स चैत्र कृतप्रतिज्ञस्तेन तस्मिन् तसा या करोति कारयति च, शेषकायेभ्योऽहं विनिवृत्तः,
तस्य च कृतनियमस्वंभूतो भवत्यध्यवसायः, तद्यथा-एवं खल्वहं पृथिचीकायेन कृत्यं करोमि कारयामि च, तस्य च सामान्यकृतप्रति8 ज्ञस्य विशेषाभिसंधिव भवति, तद्यथा-अमुना कृष्णेनामुना वा श्वेतेन पृथिवीकायेन कार्य करोमि कारयामि च, स तसात्पृ|थिवीकायादनिवृत्तोऽप्रतिहतप्रत्याख्यातपापकर्मा भवति, तत्र खननस्थाननिषीदनखम्बर्तनोचारप्रश्रवणादिकरणक्रियासद्भावाद्, एवमप्तेजोवायुवनस्पतिष्वपि वाच्यं, तत्रापूकायेन स्नानपानावगाहनभाण्डोपकरणधावनादिषु उपयोगः, तेजःकायेनापि पचनपाचनवितापनप्रकाशनादिषु, वायुनापि व्यञ्जनतालवृन्तोड्डपादिच्यापारादिषु प्रयोजन, वनस्पतिनापि कन्दमूलपुष्पफलपत्रसक्शाखाद्युपयोगः, एवं विकलेन्द्रिय पञ्चेन्द्रियेवप्यायोज्यमिति । तथैकः कश्चित् पट्स्वपि जीवनिकायेषु अविरतः असंयतखाच तेरसौ 'कार्य' सावधानुष्ठानं स्वयं करोति कारयति च तत्परः, तस्य च कचिदपि निवृत्तेरभावादेवंभूतोऽध्यवसायो भवति, तद्य
Secececes Bee
॥३६७॥
~738~