SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [४], उद्देशक -], मूलं [६४], नियुक्ति: [१८०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत ख्याना सूत्रांक शीयावृत्तिः [६४] दीप अनुक्रम [७०१] सूत्रकृताओं 18 ज्ञानावृत एकेन्द्रियादिरपि सर्वेषामेव प्राणिनां विरतेरभावात्तद्योग्यतया प्रत्येक बध्येषु घातकचित्तं समादाय नित्यं प्रशठव्यतिपातदि- ४ प्रत्या२ श्रुतस्क- सदण्डो भवतीति, इदमुक्तं भवति-यथाऽसौ तसागृहपतिराजादिधातादनुपशान्तवरः कालावसरापेक्षितया वधमकुर्वाणोऽप्यविरतिन्धे शीलासद्भावाद्वैरान निवर्तते तत्प्रत्ययिकेन च कर्मणा बध्यते एवं तेऽपि एकेन्द्रियविकलेन्द्रियादयस्तत्प्रत्ययिकेन [च] कर्मणा वध्यन्ते, एवं अविरतख मृपावादादत्तादानमैथुनपरिग्रहेष्वपि प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनार्थविधानेन पञ्चावयवत्वं वाच्यमिति, इहवं पञ्चावयवस पापबन्ध ॥३६५॥ वाक्यस्य सूत्राणां विभागो द्रष्टव्यः, तबधा-'आया अपञ्चक्खाणी यावि भवतीत्यत आरभ्य यावत्पावे य से कम्मे कजइति । | इतीयं प्रतिज्ञा, तत्र परः प्रतिज्ञामात्रेणोक्तमनुक्तसममितिकला चोदयत्ति, तद्यथा-'तस्थ चोयए पण्णवर्ग एवं वयासीत्यत आरभ्य। यावजे ते एवमासु मिच्छ ते एवमासु'त्ति । तत्र प्रज्ञापकदोदकं प्रत्येवं बदेव , तबधा यन्मया पूर्व प्रतिज्ञातं तत्सम्यक्, कस्स हेतोः ?-केन हेतुनेति चेत्, तत्र हेतुमाह-'तत्थ खलु भगवया छ जीवनिकाया हेऊ. पण्णत्ता इत्यत आरभ्य यावत् मिच्छादसराणसल्ले' इत्ययं हेतुः, तदस्य हेतोरनैकान्तिकलव्युदासार्थ स्वपक्षे सिद्धिं दर्शयितुं उष्टान्तमाह, तद्यथा-'तत्थ खलु भगक्या वहए 18 दिलुते पण्णत्ते इत्यत आरभ्य यावत् खणं लभूर्ण बहिस्सामीति पहारेमाणे ति, तदेवं दृष्टान्त प्रदर्य तत्र च हेतोः सत्ता स्वाभि-18 प्रेता परेण भाणयितुमाह-'से किं नु हु णाम से वहए इत्यादेरारभ्य यावद्धन्ता भवति तदेवं हेतोदृष्टान्ते सत्र असाध्य हेतोः पक्षधर्मख दर्शयितुमुपनया दृष्टान्तधार्मिणि हेतोः सत्ता परेणाभ्युपगतामनुवदति-'जहा से वहए इत्यत आरभ्य यावण्णिचं पस- ३६५॥ ढविउवायचित्तदंडे'ति, साम्प्रतं हेतोः पक्षधर्मखमाह-'एवमेव वाले अवीत्यादीत्यत आरभ्य यावत्पावे य से कम्मे कजईत्ति । तदेवं प्रतिज्ञाहेतुदृष्टान्तोपनयप्रतिपादकानि यथाविधि सूत्राणि विभागतः प्रदर्याधुना प्रतिज्ञाहेखोः पुनर्वचनं निगमनमित्ये ~734~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy