SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [४], उद्देशक [-], मूलं [६२...], नियुक्ति: [१८०] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [६२] मिच्छा दित्सा न दित्सा अदित्सा तया प्रत्याख्यानमदित्साप्रत्याख्यान-सत्यपि देये सति च संप्रदानकारके केवलं दातृत| मिच्छा नास्तीत्यतोऽदित्साप्रत्याख्यान, तथा प्रतिषेधप्रत्याख्यानमिदं, तद्यथा-विवक्षितद्रव्याभावाद्विशिष्टसंग्रदानकारकाभावाद्वा | सत्यामपि दित्सायां यः प्रतिषेधस्तत्प्रतिषेधप्रत्याख्यानं, भावप्रत्याख्यानं तु द्विधा अन्तःकरणशुद्धस्य साधोः श्रावकस पा|8 मूलगुणप्रत्याख्यानमुत्तरगुणप्रत्याख्यानं चेति, चशब्दादेतद् द्विविधमपि नोआगमतो भावप्रत्याख्यानं द्रष्टव्यं, नान्यदिति । साम्प्रतं क्रियापदं निक्षेप्तव्यं, तच्च क्रियास्थानाध्ययने निक्षिप्तमिति न पुननिक्षिप्यते । इह पुनर्भावप्रत्याख्यानेनाधिकार इति । दर्शयितुमाह-मूलगुणा:-प्राणातिपातविरमणादयस्तेषु प्रकृतम्-अधिकारः प्राणातिपातादेः प्रत्याख्यानं कर्तव्यमितियावत् 'इहा। प्रत्याख्यानक्रियाध्ययनेाधिकारो, यदि मूलगुणप्रत्याख्यानं न क्रियते ततोऽपाय दर्शयितुमाह-प्रत्याख्यानाभावेऽनियतत्वाध-INI किञ्चनकारितया तत्प्रत्ययिका-तनिमित्ता भवेद्-उत्पद्येत अप्रत्याख्यानक्रिया-सावद्यानुष्ठानक्रिया तत्ात्ययिकश्च कर्मवन्धः। तनिमित्तय संसार इत्यतः प्रत्याख्यान क्रिया मुमुक्षुणा विधेयेति । गतो नामनिष्पन्नो निक्षेपः, अधुना सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम् सुर्य मे आउसंतेणं भगवया एवमक्खायं-इह खलु पञ्चक्खाणकिरियाणामायणे, तस्सणं अयम? पण्णते-आया अपचक्रवाणी.यावि भवति आया अकिरियाकुसले यावि भवति आया मिच्छासंठिए याचि भवति आया एगंतदंडे यावि भवति आया एगंतवाले यावि भवति आया एगंतसुत्ते यावि भवति आया अवियारमणवयणकायवके यावि भवति आया अप्पडिहयअपचक्खायपावकम्मे पावि भवति, दीप अनुक्रम [६९९] ar2029092030Sane2a200 प्रत्याख्यान-पदस्य निक्षेपा:, मूलसूत्रस्य आरम्भ: ~725~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy