________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [३], उद्देशक [-], मूलं [६२], नियुक्ति: [१७८] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत
सूत्रांक
[६२]
दीप अनुक्रम [६९९]
सया जए तिमि ॥ (सन्न ६२ ) ॥ वियसुयक्वंधस्स आहारपरिण्णा णाम तईयमज्नयणं समत्तं ॥
अथापरमेतदाख्यातं, तद्यथा-संबै 'प्राणाः' प्राणिनोत्र च प्राणिभूतजीवसत्त्वशब्दाः पर्यायत्त्वेन द्रव्याः, कथञ्चिद्भेदं 18वाऽऽश्रित्य व्याख्येयाः, ते च नानाविधयोनिका नानाविधासु योनिषूत्पद्यन्ते, नारकतिर्यनरामराणां परस्परगमनसंभवात् , 8 ते च यत्र यत्रोत्पद्यन्ते तत्तच्छरीराण्याहारयन्ति, तदाहारवन्तश्च तत्रागुप्तास्तद्वारायाततत्कर्मवशगा नारकतिर्यजनरामरगतिषु
जघन्यमध्यमोत्कृष्टस्थितयो भवन्ति, अनेनेदमुक्तं भवति यो यारगिह भवे स तादृगेवामुत्रापि भवतीत्येतन्निरस्त भवति, अपितु कोपगाः कर्मनिदानाः कोयत्तगतयो भवन्ति, तथा तेनैव कर्मणा मुखलिप्सबोऽपि तद्विपर्यास-दुःखमुपगच्छन्तीति ।।। साम्प्रतमध्ययनार्थमुपसंजिघृक्षुराह-यदेतन्मयादितः प्रभृत्युक्तं, तद्यथा-यो यत्रोत्पद्यते स तच्छरीराहारको भवति आहारागुप्तश्च कर्मादत्ते कर्मणा च नानाविधामु योनिपु अरहघटीन्यायेन पौनःपुन्येन पर्यटतीत्येवमाजानीत यूर्य, एतद्विपर्यासे दुःखमुपगच्छन्तीति । एतत्परिज्ञाय च सदसद्विवेक्पाहारगुप्तः पञ्चभिः समितिभिः समितो यदिवा सम्यगनानादिके मार्गे इतो-181 गतः समितः तथा सह हितेन वर्तते सहितः सन् सदा-सर्वकालं यावदुरासं तावद्यतेत सत्संयमानुष्ठाने प्रयलवान् भवेदिति 18 इतिः परिसमाप्त्यर्थे, अधीमीतिपूर्ववत् । गतोऽनुगमः । साम्प्रतं नयाः, ते च प्रामद् द्रएण्याः ॥ समाप्तमाहारपरिज्ञाख्या तृतीयमध्ययनम् ।। ३॥
इति श्रीसूत्रकृदङ्गे द्वितीयश्रुतस्कन्धे आहारपरिज्ञाख्यं तृतीयमध्ययनं सवृत्तिकं समाप्तिमगात्
Newerstice creasestepse
अत्र तृतीयं अध्ययनं परिसमाप्तं
~723~