SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [६०] दीप अनुक्रम [६९२] “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [3], उद्देशक [-], मूलं [६०] - (गाथा १-२ ), निर्युक्तिः [१७८ ] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[०२], अंग सूत्र -[ ०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः - बुकमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचितेसु वा वाshreery farईति, जहा अगणीणं तहा भाणियवा, चत्तारि गमा ॥ (सूत्रं ६० ) । अथैतदपरमाख्यातं 'इह' अस्मिन् संसारे एके केचन 'सत्त्वाः' प्राणिनस्तथाविधकर्मोदयवर्त्तिनो नानाविधयोनयः प्राक् सन्तः पूर्वजन्मनि तथाविधं कर्मोपादाय तत्कर्मनिदानेन नानाविधानां त्रसस्थावराणां प्राणिनां शरीरेषु सचित्तेष्वचितेषु चाग्निलेन 'विवर्तन्ते' प्रादुर्भवन्ति, तथाहि - पञ्चेन्द्रियतिरथां दन्तिमहिपादीनां परस्परं युद्धावसरे विषणसंघर्षे सति अग्निरुत्तिष्टते, एवमचितेष्वपि तदस्थिसंघर्षादप्रेरुत्थानं, तथा द्वीन्द्रियादिशरीरेष्वपि यथासंभवमायोजनीयं तथा स्थावरेष्वपि वनस्पत्युपलादिषु सचित्ताचित्तेष्वग्निजीवाः समुत्पद्यन्ते, ते चाग्निजीवास्तत्रोत्पन्नास्तेषां नानाविधानां सस्थावराणां स्नेहमाहारयन्ति, शेष सुगमं यावद्भवन्तीत्येवमाख्यातम् । अपरे त्रयोऽध्यालापकाः प्राग्वद् द्रष्टव्या इति । साम्प्रतं वायुकायमुद्दिश्याह-'अहावर'मित्यादि, अथापरमेतदाख्यातमित्याद्यग्निकायगमेन व्याख्येयम् ॥ साम्प्रतमशेषजीवाधारं पृथिवीकायमधिकृत्याह Ja Eucation International अहावरं पुरखायं इहेगतिया सत्ता णाणाविहजोणिया जाव कम्मनियाणेणं तत्थवुकमा णाणाविहाणं तस्थावराणं पाणाणं सरीरेसु सचित्तेसु वा अचितेसु वा पुढवित्ताए सक्करत्ताए बालुयन्ताए इमाओ गाहाओ अणुगंतवाओ- 'पुढवी व सकरा वालुया य उबले सिला य लोणूसे । अय तय तंब सीसग रुप्प सुवण्णेय वइरे य ॥ १ ॥ हरियाले हिंगुलए मणोसिला सासगंजणपवाले अन्भपडल १ दन्तयोः परिमापेक्षा सविलापेक्षा का अभिनता २ मतियुक्ताः । For Park Use On ~721~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy