________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [४२], नियुक्ति: [१६८] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत सूत्रांक [४२]
दीप अनुक्रम [६७४]
इत्येतेषु द्वादशसु क्रियास्थानेष्वधर्मपक्षोऽनुपशमरूपः समवतार्यते, अत एतेषु वर्तमाना जीवा नातीते काले सिद्धा न वर्तमाने | सिध्यन्ति न भविष्यति सेत्स्यन्ति, तथा न बुबुधिरे न बुध्यन्ते न च भोत्स्यन्ते, तथा न मुमुचुन मुश्चन्ति न च मोक्ष्यन्ते, तथा न
| निवृता न निर्वान्ति न च निर्वास्यन्ति, तथा न दुःखानामन्तं ययुने पुनयोंन्ति न च यावन्तीति ।। साम्प्रतं त्रयोदशं क्रियास्थानं | || धर्मपक्षाश्रितं दर्शयितुमाह-एतसिंखयोदशे क्रियास्थाने वर्तमाना जीवाः सिद्धाः सिध्यन्ति सेत्स्वन्तीति यावत्सर्वदुःखानामन्तं |
करिष्यन्तीति स्थितं । तदेवं स भिक्षुर्यः पीण्डरीकाध्ययनेऽभिहितो द्वादशक्रियास्थानवर्जकः अधर्मपक्षानुपशमपरित्यागी धर्मपक्षे | स्थित उपशान्त आत्मना आत्मनो वाऽर्थः आत्मार्थः स विद्यते यस स तथा, यो बन्यमपायेभ्यो रक्षति स आत्मार्थ्यात्मवानि
त्युच्यते, अहिताचाराश्च चौरादयो नात्मवन्तोऽयं खात्महित ऐहिकामुष्मिकापायभीरुखात, तथाऽऽत्मा गुप्तो यस्य स तथा, एत18 दुक्तं भवति-खयमेवासी संयमानुष्ठाने पराक्रमते, तथाऽऽस्मयोगी आत्मनो योगः-कुशलमन:प्रवृत्तिरूप आत्मयोगः स 8 यस्यास्ति स तथा, सदा धर्मध्यानावस्थित इत्यर्थः, तथाऽऽत्मा पापेभ्यो दुर्गतिगमनादिभ्यो रक्षितो येन स तथा, दुर्गतिगमनहे
तुनिवन्धनस्य सावद्यानुष्ठानस्य निवृत्तवादितिभावः, तथाऽऽत्मानमेवानर्थपरिहारद्वारेणानुकम्पते शुभानुष्ठानेन सद्गतिगामिनं
विधत्त इति, तथाऽत्मानं सम्यग्दर्शनादिकेनानुष्ठानेन संसारचारकानिःसारयतीति, तथाऽऽत्मानमनर्थभूतेभ्यो द्वादशभ्यः क्रिNयास्थानेभ्यः प्रतिसंहरेत् , यदिवोपदेशः-आत्मानं सर्वापायेभ्यः प्रतिसंहियात् सर्वानथेभ्यो निवर्तयेदित्येतस्मिन्महापुरुषे संभा| व्यत इति । इति परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् । नयाः पूर्ववयाख्येयाः । समाप्त क्रियास्थानाख्यं द्वितीयमध्ययनमिति ॥
कतरिप्रयोगे आद्यद्वये कमंग इस्पध्याहारः।
RECacaenerceptemeseseselse
अत्र द्वितीयं-अध्ययनं परिसमाप्तं
~687~