SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [४०] दीप अनुक्रम [६७२] “सूत्रकृत्” - अंगसूत्र -२ ( मूलं+निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ २ ], उद्देशक [-] मूलं [४०], निर्युक्ति: [ १६८ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः पर्यालोच्यमानेषु हिंसव संपद्यते । वैदिकानां च हिंसेब गरीयसी धर्मसाधनं, यज्ञोपदेशात्, तस्य च तयाऽविनाभावादित्यभिप्रायः, उक्तं च- "ध्रुवः प्राणिवधो यज्ञे० " || तदेवं सर्वप्रावादुका मोक्षाङ्गभूतामहिंसां न प्राधान्येन प्रतिपद्यन्त इति दर्शयितुमाहते सधे पावाडया आदिकरा धम्माणं णाणापन्ना णाणाछंदा णाणासीला णाणादिट्ठी णाणारुई णाणारंभा नाणावसाणसंजुत्ता एवं महं मंडलिबंध किया सत्रे एगओ चिति ॥ पुरिसे य सागणियाणं इंगाला पाई बहुपडिनं अओमएणं संडासरणं गहाय ते सत्रे पावाउए आइगरे धम्माणं णाणापन्ने जाव णाणाज्झवसाणसंजुते एवं वयासी-हंभो पावाडया ! आइगरा धम्माणं णाणापन्ना जाव णाणाअज्झमाणसंजुत्ता ! इमं ताव तुभे सागणियाणं इंगालाणं पाई बहुपडिपुन्नं गहाय मुहुत्तयं मुहुत्तगं पाणिणा धरेह, णो बहुसंडासगं संसारियं कुज्जा णो बहुअग्गियंभणियं कुजा णो बहु साहम्मियवेयावडियं कुजा णो बहुपरधम्मियवेद्यावडियं कुजा उज्जुया णियागपडिवन्ना अमायं कुछमाणा पाणि पसारेह, इति बुचा से पुरिसे तेसिं पावादुयाणं तं सागणियाणं इंगालाणं पाई बहुपडिनं अओमएणं संडासपूर्ण गहाय पाणिस णिसिरति, तए णं ते पावादुया आइगरा धम्माणं णाणापन्ना जाव णाणाज्झवसाणसंजुत्ता पाणि पडिसाहरंति, तप णं से पुरिसे ते सधे पावाउए आदिगरे धम्माणं जाव णाणाज्झवसाणसंजुत्ते एवं वयासी हंभो पावादुया ! आइगरा धम्माणं णाणापन्ना जाव णाणाज्झवसाणसंजुत्ता ! कम्हा णं तुन्भे Education internationa For Parts Only ~681~ yor
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy