SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [२७], नियुक्ति: [१६८] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक १२ [२७] दीप अनुक्रम [६५९] सूत्रकृताङ्गे तासयति, तद्यथा असावपि मया बश्चित इत्येवमात्मप्रशंसया तुष्यति, तथा चोक्तम्-"येनापत्रपते साधुरसाधुस्तेन तुष्यतीति । एवं क्रिया२ श्रुतस्क-२ चासौ लब्धप्रसरोऽधिकं निश्चयेन चा चरति-तथाविधानुष्ठायी भवतीति निश्चरति । तत्र च गृद्धः संस्तसान्मातृस्थानान्न निवर्तते, || स्थानाध्य न्धे शीला-18 तथाऽसौ मायावलेपेन 'दण्ड' प्राण्युपमर्दकारिणं 'निसृज्य' पातयिसा पश्चात् 'छादयति' अपलपति अन्यस्य वोपरि प्रक्षिपति, स लोभक्रिया कीयावृत्तिः च मायावी सर्वदा वश्चनपरायणः संस्तन्मनाः सर्वानुष्ठानेष्वप्येवंभूतो भवति-असमाहृता-अनङ्गीकृता शोभना लेश्या येन सel ॥३१४॥ तथा आध्यानोपहततयाऽसावशोभनलेश्य इत्यर्थः । तदेवमपगतधर्मध्यानोऽसमाहितोऽशुद्धलेश्यचापि भवति । तदेवं खलु तस्य 'तत्प्रत्ययिक' मायाशल्यप्रत्ययिकं सावा काऽऽधीयते । तदेतदेकादशं क्रियास्थानं मायाप्रत्ययिक व्याख्यातं ।। एतानि चार्थ18 दण्डादीनि एकादश क्रियास्थानानि सामान्यनासंयतानां भवन्ति, इदं तु द्वादशं क्रियास्थानं पाखण्डिकानुद्दिश्याभिधीयते अहावरे यारसमे किरियहाणे लोभवत्तिएत्ति आहिजइ, जे इमे भवंति, तंजहा-आरन्निया आवसहिया गामंतिया कण्हुईरहस्सिया णो बहुसंजया णो बहुपडिविरया सबपाणभूतजीवसत्तेहि ते अप्पणो सञ्चामोसाई एवं विजंति, अहं ण हतबो अन्ने हंतचा अहंण अन्जावेयबो अन्ने अजावेयचा अहं ण परिघेतयो अन्ने परिघेतबा अहं ण परितावेयबो अन्ने परितायचा अहं ण उद्दवेयचो अन्ने उद्दयेयवा, एवमेव ते इस्थिकामेहिं मुच्छिया गिद्धा गढिया गरहिया अझोववन्ना जाव वासाई चउपंचमाई छहसमाई अप्पपरो वा ॥३१४॥ भुजयरो वा भुंजिनु भोगभोगाई कालमासे कालं किच्चा अन्नयरेसु आसुरिएसु किब्धिसिएसु ठाणेसु उववत्तारो भवंति, ततो विप्पमुच्चमाणे भुजो भुजो एलमयत्ताए तमूयत्ताए जाइयत्ताए पञ्चायंति, एवं Sweceaeeseseree 98289390sass | द्वादशमा लोभ-क्रिया आरभ्यते, ~632~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy