SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [२६] दीप अनुक्रम [६५८] “सूत्रकृत्” - अंगसूत्र -२ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ २ ], उद्देशक [-], मूलं [२६], निर्युक्ति: [ १६८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः | लोके' अस्मिन्नेव जन्मनि अहितः प्राणिनामहितदण्डापादनात् तथा परस्मिन्नपि जन्मन्यसावहितः तच्छीलतया चासौ यस कस्यचिदेव येन केनचिदेव निमित्तेन क्षणे क्षणे संज्चलयतीति संज्वलनः स चात्यन्तक्रोधनो वधबन्धछ विच्छेदादिषु शीघ्रमेव क्रियासु प्रवर्तते, तदभावेऽप्युत्कटद्वेषतया ममनतः पृष्ठिमांसमपि खादेत् तत्तदसौ ब्रूयात् येनासावपि परः संज्वलेत् ज्वलितश्चान्येषामपकुर्यात् तदेवं खलु तस्य महादण्डप्रवर्तयितुखद्दण्डप्रत्ययिकं सावधं कर्माऽऽधीयते । तदेतदशमं क्रियास्थानं मित्रद्रोह| प्रत्ययिकमाख्यातमिति । अपरे पुनरष्टमं क्रियास्थानमात्मदोषप्रत्ययिकमाचक्षते, नवमं तु परदोषप्रत्ययिकं दशमं पुनः प्राणत्तिकं क्रियास्थानमिति | अहावरे एकारसमे किरियट्ठाणे मायावत्तिएत्ति आहिज्जह, जे इमे भवंति - गूढायारा तमोकसिया उलुपत्तलहुया पचगुरुया ते आयरियावि संता अणारियाओ भासाओबि पउजंति, अन्नहासंत अप्पाणं अन्ना मन्नति, अन्नं पुट्ठा अन्नं वागरंति, अन्नं आइक्खियां अनं आइक्वंति ॥ से जहाणामए केइ पुरिसे अंतस तं स णो सर्प णिहरति णो अनेण णिहरावेति णो पडिविद्धंसेइ, एवमेव निण्हवेइ, अविउट्टमाणे अंतोअंतो रियइ, एवमेव माई मायं कट्टु णो आलोपइ णो पडिकमेह णो शिंदर णो गरहइ णो farer णो विसोहेt णो अकरणाए अम्भुट्टेइ णो अहारिहं तवोकम्मं पायच्छिन्तं पडिवजह, माई अस्सि लोए पचायाइ माइ परंसि लोए (पुणो पुणो ) पञ्चायाइ निंदर गरहइ पसंसह णिश्चरह ण नियगृह णिसि एकादशमा माया- क्रिया आरभ्यते, For Parts Only ~629~ waryra
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy